नासा-संस्थायाः X.com इत्यत्र एकस्मिन् पोस्ट्-पत्रे उक्तं यत्, “नासा-संस्थायाः BoeingSpace Crew Flight Test-mission-दलानि ५ जून-दिनाङ्के प्रातः १०:५२ वादने ET वादने प्रक्षेपणस्य समर्थनार्थं सज्जाः सन्ति ।

जूनमासस्य प्रथमे दिने अस्य मिशनस्य द्वितीयः प्रयासः अन्तिमे निमेषे स्क्रब् कृतः ।

नासा इत्यनेन उक्तं यत्, यूनाइटेड् लॉन्च एलायन्स् (ULA) इत्यस्य मिशन-अधिकारिणः "एकेन भू-विद्युत्-आपूर्ति-सम्बद्धं समस्यां चिह्नितवन्तः यत् उल्टागणना-काले समस्यानां सम्मुखीभवति" इति कारणेन तत् स्क्रब् कृतम्

ULA-दलेन त्रयाणां अनावश्यक-चैसिस्-मध्ये एकस्य अन्तः विद्युत्-आपूर्तिः प्राप्ता यत् विविध-प्रणाली-कार्यं नियन्त्रयन्तः सङ्गणक-कार्ड्-उपसमूहाय शक्तिं प्रदाति

ते सेण्टॉर् उपरितनमञ्चस्य स्थिरपुनर्पूरणटॉपिंग् वाल्वस्य उत्तरदायी कार्डमपि चिह्नितवन्तः । एतेषां त्रयः अपि चेसिस् चालकदलस्य सुरक्षां सुनिश्चित्य प्रक्षेपणगणनायाः अन्तिमचरणं प्रविष्टुं आवश्यकाः सन्ति ।

"रविवासरे दोषपूर्णं ग्राउण्ड् पावर यूनिट् युक्तं चेसिस् प्रतिस्थापितम्, यूएलए इत्यनेन सर्वाणि हार्डवेयर् सामान्यरूपेण कार्यं कुर्वन्ति इति पुष्टिः कृता" इति नासा अवदत् ।

कम्पनी विघ्नानां श्रृङ्खलायाः सामनां कृतवती अस्ति ।

मे ७ दिनाङ्के प्रक्षेपितस्य प्रथमं मानवयुक्तं मिशनं यूएलए इत्यस्य एट्लास् वी रॉकेटस्य उपरितनमञ्चे वाल्वस्य समस्यायाः कारणात् उत्थापनस्य द्वौ घण्टापूर्वं स्क्रब् कृतम् स्क्रबस्य अनन्तरं हीलियमस्य लीकस्य कारणेन मे १० दिनाङ्कं यावत् पश्चात् मे २१ यावत् ततः मे २५ यावत् स्खलितम् ।

इदानीं कम्पनीयाः "जून-मासस्य ६ दिनाङ्के बैकअप-प्रक्षेपणस्य अवसरः" अपि अस्ति ।

अन्तरिक्षयानं नासा-अन्तरिक्षयात्रिकान् बुच् विल्मोर्, भारतीयमूलस्य सुनीता विलियम्सं च प्रायः एकसप्ताहं यावत् अन्तरिक्षस्थानकं प्रति नेष्यति, ततः पुनः पुनः उपयोक्तुं शक्यं चालकदलस्य कैप्सूलं सवारः भूमौ प्रत्यागमिष्यति।

स्टारलाइनर-अभियानस्य उद्देश्यं अन्तरिक्षयात्रिकान् मालवाहकान् च भविष्यस्य नासा-अभियानस्य कृते निम्न-पृथिवी-कक्षायां ततः परं च नेतुम् अस्ति ।