नवारो उद्घाटनसेट् मध्ये विरामेन पश्चात् गत्वा ५-३ इति स्कोरेन अधः सेवां कृतवान् यदा वोज्नियाक्की स्खलितः भूत्वा ड्रॉप् शॉट् इत्यस्य अनुसरणं कुर्वन् गेम प्वाइण्ट् इत्यत्र पतितः।

मेडिकल टाइमआउट् गृहीत्वा वोज्निआक्की ६-४ इति स्कोरेन सेट् बन्दं कर्तुं सर्व् धारितवान् परन्तु मेलने केवलम् एकं अधिकं क्रीडां जित्वा वामजानुना चोटं प्राप्य ४-६, ६-१, १-० इति स्कोरेन निवृत्तः अभवत्

एवं नवारो गतवर्षे बैड् होम्बर्ग्-नगरे प्रथमं कृत्वा स्वस्य करियरस्य द्वितीयं तृण-अदालत-सेमीफाइनल्-पर्यन्तं गता । अस्मिन् वर्षे उदयमानः अमेरिकनतारकः क्वार्टर्फाइनल्-क्रीडायां वोज्नियाक्की-इत्यस्य सामना कर्तुं पूर्वं जैक्लिन् क्रिस्टियन-पेयटन-स्टर्न्स्-इत्येतयोः पराजयं कृतवान् ।

वोज्नियाक्की अस्मिन् सप्ताहे २०१९ तः परं प्रथमं तृण-अदालत-क्रीडा-विजयं अर्जितवती यत् प्रथम-परिक्रमे २१ क्रमाङ्कस्य एलिना स्विटोलिना-इत्यस्य उपरि विजयं प्राप्तवती, तदनन्तरं सा ३६ क्रमाङ्कस्य वेरोनिका कुडेर्मेटोवा इत्यस्याः उपरि १ घण्टायाः २४ मिनिट्-पर्यन्तं विजयं प्राप्तवती सोमवासरे आरभ्यमाणे विम्बल्डन्-क्रीडायां तस्याः मुख्य-ड्रा-वाइल्ड्-कार्ड्-प्रदानं प्राप्तम् अस्ति ।