नवीदिल्ली, भाजपा-दिल्ली-अध्यक्षः वीरेन्द्रसचदेवः सोमवासरे अवदत् यत् आप-सुप्रीमो अरविन्द-केजरीवालस्य मुख्यमन्त्रीपदं त्यक्तुं निर्णयः ‘बाध्यतायाः’ कारणेन अभवत्, न तु ‘सिद्धान्तेन’ चालितः।

सचदेवः अपि आरोपितवान् यत् केजरीवालस्य शासनकाले दिल्लीसर्वकारस्य कश्चन अपि विभागः भ्रष्टाचारात् मुक्तः नास्ति।

आबकारीनीतिप्रकरणे जमानतरूपेण तिहारकारागारात् मुक्तस्य दिवसेभ्यः अनन्तरं रविवासरे आपस्य राष्ट्रियसंयोजकः ४८ घण्टाभिः अन्तः राजीनामा दास्यति इति उक्तवान्, दिल्लीनगरे शीघ्रमेव मतदानं च याचितवान्। यावत् जनाः तस्मै "प्रमाणपत्रं" न ददति तावत् मुख्यमन्त्रीकुर्सिषु न उपविशति इति प्रतिज्ञां कृतवान् ।

दिल्ली-मुख्यमन्त्रीं प्रति साल्वो-प्रहारं कुर्वन् सचदेवः अवदत् यत्, "अरविन्द केजरीवालस्य कृते राजीनामा-निर्णयः बाध्यता आसीत्, न तु सिद्धान्तेन चालितः। सर्वोच्चन्यायालयेन स्पष्टतया सूचितं यत् सः स्वकार्यालयं गन्तुं न शक्नोति, कस्यापि सञ्चिकायां हस्ताक्षरं कर्तुं न शक्नोति, तर्हि।" केजरीवालस्य किं विकल्पः आसीत्?" सचदेवः पृष्टवान्।

केजरीवालः एतत् बाध्यतां गौरवरूपेण पारयितुं प्रयतितवान् अस्ति तथा च दिल्लीजनाः तत् अवगच्छन्ति इति सः दावान् अकरोत्।

"मुख्यमन्त्री वदति यत् सः सार्वजनिकरूपेण गमिष्यामि। अहं केजरीवालस्य साहसं करोमि यत् सः मया सह तेषु गृहेषु आगन्तुं शक्नोति यत्र परिवाराः सदस्यान् त्यक्तवन्तः। किं केजरीवालस्य साहसं वर्तते यत् भ्रष्टाचारकारणात् मृतानां गृहेषु गन्तुं, नालिकानां सफाईं न करोति।" जलप्रवाहं च?" इति पृष्टवान्।

सचदेवः अपि आरोपितवान् यत् विगतदशवर्षेषु कोऽपि विभागः नास्ति -- भवेत् दिल्लीजलमण्डलं, स्वास्थ्यशिक्षाविभागाः -- यत्र भ्रष्टाचारः न अभवत्।

"न्यायालयेन भवतः चोरीकारणात् जेलं प्रेषितम्, अतः भवतः दिल्ली-जनानाम् उत्तरं दातव्यं भविष्यति। यथावत् निर्वाचनस्य विषयः अस्ति, नवम्बर-मासपर्यन्तं प्रतीक्षां न कुर्वन्तु, अक्टोबर्-मासे निर्वाचनं कुर्वन्तु। दिल्ली-भाजपा सज्जा अस्ति, जनाः च सज्जाः सन्ति।" दिल्लीनगरस्य अपि सज्जाः सन्ति, ते च शीघ्रमेव अस्य भ्रष्टस्य मुख्यमन्त्रीतः मुक्तिं प्राप्तुम् इच्छन्ति” इति सः आरोपितवान्।

केजरीवालः रविवासरे अवदत् यत् सः द्वे द्वे दिवसे आप विधायकानां सभाम् आयोजयिष्यति, ततः कश्चन दलस्य नेता मुख्यमन्त्रीपदं स्वीकुर्यात्।

आपस्य सर्वोच्चः दलस्य कार्यकर्तृभ्यः अवदत् यत् सः मुख्यमन्त्री भविष्यति, मनीष सिसोदिया च तस्य उपनिधिः भविष्यति "तदा एव जनाः यदा वदन्ति यत् वयं इमान्दाः स्मः" इति।