रक्षकविजेता नापोली अस्मिन् सत्रे विनाशकारीं प्रदर्शनं कृतवान्, यतः ते onl शुक्रवासरात् पूर्वं नवमस्थानं प्राप्तवन्तः तेषां पूर्वदशसु आउटिंग्षु एकेन विजयेन सह, यदा तु फिओरेंटिना द्वितीयं क्रमशः सत्रं सम्मेलनलीगस्य अन्तिमपक्षे गतः इति सिन्हुआ-संस्थायाः सूचना अस्ति



८ तमे मिनिट् मध्ये नापोली अग्रे गतः यदा मट्टेओ पोलिटानो इत्यस्य कोणेन अमी र्रह्मणिः शिरः कृत्वा स्थापितः ।



गृहपक्षः ४० तमे मिनिट् मध्ये पुनः समशर्तौ प्राप्तवान् यदा बिराघी इत्यस्य फ्रे किक् कोणे कर्लः अभवत्, निमेषपूर्वं पोलिटानो इत्यस्य पथभ्रष्टः पासः एम'बाला न्जोला इत्यनेन अवरुद्धः यः अन्तः कटयित्वा निम्नप्रहारेन समाप्तवान्।



क्वारात्खेलिया अपि ५७ तमे मिनिट् मध्ये स्वस्य सेट्-पीस् कौशलं प्रदर्शितवान् यतः th जॉर्जियान् इत्यस्य मुक्तकिकः भित्तिः उपरि गत्वा शीघ्रं डुबकी मारितवान् यत् थ गोलकीपरात् परं गतः।



पोलिटानो इत्यस्य दोषस्य प्रायश्चित्तस्य अवसरः आसीत् निमेषेभ्यः अनन्तरं किन्तु केवलं हि काष्ठकार्यं स्तम्भयितुं प्रयत्नं दृष्टवान्।