कोहिमा, गवर्नर् ला गनेसनः शुक्रवासरे एनपीओ-सङ्घस्य पूर्वनागालैण्डस्य जनानां च आह्वानं कृतवान् यत् ते २६ जून दिनाङ्के निर्धारितनगरीयस्थानीयनिकायनिर्वाचनेषु भागं गृह्णन्तु।

सः अवदत् यत् राज्यस्य षट् जिल्हेषु विस्तृतानां सप्तनागाजनजातीनां शिखरनिकायः पूर्वीनागालैण्ड् जनसङ्गठनेन (ईएनपीओ) सीमानागालैण्ड्-प्रदेशस्य पृथक् राज्यस्य निर्माणस्य माङ्गल्याः विषये उत्थापितानां चिन्तानां परिश्रमेण सम्बोधनं क्रियते केन्द्रम् ।

एनपीओ इत्यनेन मे १६ दिनाङ्के २६ जून दिनाङ्के स्थानीयनिकायनिर्वाचने भागं ग्रहीतुं परहेजस्य निर्णयः घोषितः आसीत्।सद्यः समाप्तस्य लोकसभानिर्वाचनस्य समये पूर्वीनागालैण्ड्देशे शून्यमतदानं कृतम्।

"कस्मिन् अपि निर्वाचने मतदानं केवलं अधिकारः न अपितु एकः महत्त्वपूर्णः अवसरः अस्ति यः शासने जनस्वरस्य प्रतिनिधित्वं लोकतान्त्रिकसिद्धान्तानां पोषणं च सुनिश्चितं करोति" इति सः अवदत्।

गणेसनः एनपीओ-सङ्घं पूर्वनागालैण्ड्-देशस्य जनानां च आश्वासनं दत्तवान् यत् तेषां "सीमानागालैण्ड्-प्रदेशस्य निर्माणसम्बद्धाः चिन्ताः केन्द्रसर्वकारेण यत्नपूर्वकं सम्बोधिताः सन्ति" इति

रचनात्मकसंवादं लोकतान्त्रिकप्रक्रियायां निरन्तरं सहभागिता च सम्बद्धैः सर्वैः हितधारकैः प्रोत्साहनीया इति सः अवदत्।

गणेसनः जनान् अपि आग्रहं कृतवान् यत् "लोकतान्त्रिकमूल्यानां समर्थनार्थं एकत्र आगत्य एकीकृतस्य समृद्धस्य च नागालैण्ड्-देशस्य दिशि अथकं कार्यं कुर्वन्तु" इति ।

एनपीओ २०१० तमे वर्षात् पृथक् राज्यस्य आग्रहं कुर्वन् अस्ति, नागालैण्ड्-देशस्य पूर्वभागे षट् मण्डलानि वर्षाणां यावत् उपेक्षिताः इति दावान् करोति ।