कोहिमा (नागालैण्ड्) [भारत], भारतीयसेनायाः स्पीयरकोर् इत्यनेन रविवासरे नागालैण्ड्देशस्य दीमापुरस्य रंगपहरसैन्यस्थानकस्य भगतक्रीडाङ्गणे केन्गुरुसे स्मारकधावनस्य आयोजनं कृतम्।

कार्गिल रजत जयंती (25 वर्ष) स्मरणार्थं आयोजनं कृतम् आसीत्; कप्तान नेइकेझाकुओ केन्गुरुसे, महावीर चक्र (पोस्टहुमस) को हार्दिक श्रद्धांजलि देने तथा नागालैण्ड के वीर पुत्र कप्तान केन्गुरुसे के परम बलिदान का सम्मान करने के लिये।

स्मारकधावनं रङ्गपहारसैन्यगैरिसनस्य सर्वेषां श्रेणीनां परिवाराणां च सहितं ५०० तः अधिकानां व्यक्तिनां उत्साहपूर्णं सहभागिता अभवत् ।

प्रतिभागिनां कृते २ कि.मी., ५ कि.मी., १० कि.मी.धावनयोः स्पर्धायाः विकल्पाः आसन्, येन सर्वेषां युगानां, फिटनेसस्तरस्य च समावेशी आयोजनं सुनिश्चितं भवति स्म ।

आयोजनस्य मुख्यविषयः आसीत् कप्तान केन्गुरुसे मातापितृणां उपस्थितिः, येषां सम्मानं स्पीयरकोर् इत्यस्य जनरल् आफिसर कमाण्डिंग् (जीओसी) लेफ्टिनेंट जनरल् हरजीतसिंहसाही इत्यनेन कृतम्।

जीओसी स्वस्य सम्बोधने कप्तान केन्गुरुसे तस्य परिवारेण च कृतानां त्यागानां कृते गहनं कृतज्ञतां प्रकटितवान्।

सामान्याधिकारी प्रत्येकस्मिन् धावनवर्गे विजेताभ्यः पुरस्कारं दत्त्वा प्रतिभागिभ्यः अपि प्रेरणाम् अयच्छत्।

"केन्गुरुसे स्मारकधावनं केवलं आयोजनं न अपितु कप्तान नेइकेझाकुओ केन्गुरुसे, एमवीसी इत्यस्य अस्माकं प्रियसम्मानस्य स्मरणस्य च प्रतीकम् अस्ति। कारगिलयुद्धकाले तस्य वीरता अस्माकं सर्वेषां कृते प्रेरणादायका अस्ति" इति कोर्पसेनापतिः अवदत्।

आयोजनस्य समाप्तिः मित्रतायाः भावेन देशभक्तिपूर्णतया च अभवत्, यतः प्रतिभागिनः उपस्थिताः च कप्तान केन्गुरुसे इत्यस्य वीरकर्मणां कार्गिलविजयदिवासस्य महत्त्वस्य च चिन्तनं कृतवन्तः।