नागपुर, महाराष्ट्रस्य नागपुरनगरे चतुर्मासाभ्यः अधिककालपूर्वं मद्यपानेन स्वस्य मर्सिडीजकारस्य चालनेन द्वौ पुरुषौ कटयितुं आरोपिता महिला पुलिसस्य समक्षं आत्मसमर्पणं कृतवती इति अधिकारिणः अवदन्।

रितिका उर्फ ​​ऋतु मालू सोमवासरे नगरस्य पुलिस-स्थानकं प्रविष्टवती यत्र सा प्रश्नोत्तरं कृत्वा सायंकाले औपचारिकरूपेण गृहीता इति ते अवदन्।

गतमासस्य अन्ते बम्बई उच्चन्यायालयस्य नागपुर-पीठिका महिलायाः गिरफ्तारीपूर्वं जमानतम् अङ्गीकृतवती यत् कोऽपि विवेकी मद्यपानेन वाहनचालनं न करोति इति, तत् गम्भीरं दुराचारः इति च उक्तवती।

रामझुलासेतुस्थे २५ फरवरी दिनाङ्के एषा घटना अभवत् यदा मालू मद्यपानेन प्रमादपूर्वकं स्वकारं चालयित्वा स्कूटरयाने द्वयोः पुरुषयोः मध्ये दुर्घटनाम् अकरोत्।

दुर्घटने उभौ सवारौ मो.हुसैनगुलाम मुस्तफा, मो.आतीफ मोहम्मद जिया च घातकौ चोटौ अभवताम्।

मालू इत्यस्य प्रारम्भे भारतीयदण्डसंहितायां, मोटरवाहनकानूनस्य च विभिन्नधाराणाम् अन्तर्गतं दाहं प्रमादपूर्वकं वाहनचालनं च दाहकार्य्येण व्यक्तिं आहतं कर्तुं च आरोपः कृतः

पश्चात् जनआक्रोशस्य अनन्तरं पुलिसैः तस्याः विरुद्धं अतिरिक्ताः आपराधिक-आरोपाः कृताः, दुर्घटनायाः तीव्रताम् अपि दृष्ट्वा ।

प्रारम्भे तस्याः महिलायाः जमानतः प्राप्तः । परन्तु पश्चात् पुलिसैः पुनः मालू इत्यस्य ग्रहणं कर्तुं प्रयत्नः कृतः, येन सा गृहीतपूर्वं जमानतार्थं उच्चाधिकारीं प्रेषितवती ।

मंगलवासरे सा स्थानीयन्यायालये प्रस्तुता भविष्यति इति पुलिसैः उक्तम्।