तेल अवीव [इजरायल], इजरायलस्य परिवहनमन्त्रालयेन मंगलवासरे अश्दो उत्तर-आदान-प्रदानं पूर्णतया उद्घाटितम् मन्त्रालयेन उक्तं यत् आदान-प्रदानेन अश्दोड्-नगरस्य सिटी-नगरस्य अतिरिक्तं प्रवेशद्वारं प्रदास्यति, तथैव अश्दोद्-नगरं प्रति गच्छन्त्याः मार्गे ४१-इत्यत्र भीडस्य महती न्यूनता भविष्यति इदं अशदोद-बन्दरगाहस्य अशदोद-औद्योगिकक्षेत्रस्य च प्रवेशं सुदृढं करिष्यति तथा च नगरस्य पूर्वदिशि स्थितानां नूतनानां परिसराणां सेवां करिष्यति o यवने नूतनः आदान-प्रदानः इजरायलस्य समुद्रबन्दरेषु प्रवेशमार्गेषु उन्नयनार्थं परियोजनायाः भागः अस्ति, यस्य बजटं वर्तते प्रायः ५ अर्ब शेकेल् (USD१.३५ बिलियन) इत्यस्य । राष्ट्रीययोजनानिर्माणपरिषद्द्वारा अनुमोदितायाः परियोजनायाः अश्दोदबन्दरगाहं रसदपार्कं च प्रत्यक्षतया मार्गक्रमाङ्कस्य 1000 इत्यनेन सह सम्बद्धं भविष्यति। ४ (इजरायलस्य मुख्यः उत्तर/दक्षिणराजमार्गः अश्केलोन् टी हाइफां संयोजयति), अश्दोद उत्तरविनिमयस्य माध्यमेन "अश्दोद उत्तरविनिमयस्य उद्घाटनं अश्दोदक्षेत्रे नूतनं अध्यायं i परिवहनं चिह्नयति," इति मन्त्रालयेन उक्तं, "तथा च अपेक्षितं यत् t have a सम्पूर्णे क्षेत्रे सकारात्मकः प्रभावः, आर्थिकवृद्धौ निवासिनः जीवनस्य गुणवत्तायां च बलं दत्त्वा भविष्ये नूतनः अश्दोद उत्तरविनिमयः ne Herzl C Road इत्यनेन सह सम्बद्धः भविष्यति, यः आदानप्रदानं अशदोदस्य बन्दरगाहैः सह सम्बद्धं करिष्यति an राजमार्ग 41 तः नूतनमार्गं प्रति ट्रकयातायातस्य गमनस्य अनुमतिं ददाति, thereb ट्रकयातायातस्य मात्रां महत्त्वपूर्णतया न्यूनीकरोति तथा च निजीवाहनानां सार्वजनिकयानानां च कृते अधिकं स्थानं त्यजति।