नवीदिल्ली [भारत], श्रीलङ्का-राष्ट्रपतिः रणिल-विक्रेमसिंहः अद्य प्रधानमन्त्री-नियुक्तस्य नरेन्द्रमोदी-महोदयस्य बहुप्रतीक्षिते शपथग्रहणसमारोहे भागं ग्रहीतुं राष्ट्रियराजधानीम् आगतः।

विदेशमन्त्रालयस्य विशेषकर्तव्याधिकारिणः (ER & DPA) विभागेन पी कुमारन इत्यनेन तस्य स्वागतं कृतम्।

"श्रीलङ्कादेशस्य राष्ट्रपतिः @RW_UNP इत्यस्य हार्दिकं स्वागतं यतः सः प्रधानमन्त्रिणः मन्त्रिपरिषदः च शपथग्रहणसमारोहे भागं ग्रहीतुं नवीदिल्लीनगरम् आगच्छति। विमानस्थानके OSD (ER & DPA) P. Kumaran इत्यनेन प्राप्तम्" इति अधिकारी अवदत् विदेश मंत्रालय के प्रवक्ता रणधीर जायसवाल एक पोस्ट में एक्स.

भारतं श्रीलङ्का च सभ्यतासाझेदारौ स्तः, दृढं स्थायि च द्विपक्षीयसम्बन्धं च आनन्दयति ।

पीएम मोदी २०१७ तमे वर्षे श्रीलङ्कादेशस्य द्विदिवसीययात्रायां आसीत्, तस्मिन् काले सः देशस्य तमिलप्रधानस्य चायवृक्षारोपणक्षेत्रस्य भ्रमणं कृतवान् । पीएम मोदी इत्यनेन सह तत्कालीनः श्रीलङ्काराष्ट्रपतिः मैत्रीपाल सिरिसेना, तत्कालीनः पीएम विक्रमसिंहः च आसन् ।

ततः पूर्वं श्रीलङ्कादेशस्य विदेशमन्त्री अली सबरी इत्यनेन सामाजिकमाध्यमेषु एकस्मिन् पोस्ट् मध्ये श्रीलङ्कादेशस्य राष्ट्रपतिविक्रेमसिंहस्य प्रस्थानस्य विषये सूचितम्।

अद्य सायंकाले निर्धारितस्य शपथग्रहणसमारोहे भागं ग्रहीतुं राष्ट्रपतिः रणिल विक्रमसिंहः किञ्चित्कालपूर्वं नूतनदिल्लीनगरं प्रति प्रस्थितवान्।

भारतीयजनतापक्षस्य नेतृत्वे राष्ट्रियलोकतांत्रिकगठबन्धनस्य संसदीयनिर्वाचने विजयीरूपेण उद्भूतः इति कारणेन पीएम मोदी भारतस्य प्रधानमन्त्रीरूपेण तृतीयवारं कार्यं कर्तुं निश्चितः अस्ति।

सः पूर्णकार्यद्वयं पूर्णं कृत्वा तृतीयवारं भारतस्य प्रधानमन्त्रीत्वस्य जवाहरलालनेहरू इत्यस्य अभिलेखस्य बराबरी करिष्यति।

बहुप्रतीक्षिते समारोहे समीपस्थदेशानां हिन्दमहासागरक्षेत्रस्य च नेतारः विशिष्टातिथिरूपेण आहूतुं निश्चिताः सन्ति।

एषा सभा भारतस्य 'परिसर-प्रथम'-नीतेः, 'सगर'-उपक्रमस्य च प्रति अटल-समर्पणं प्रकाशयति ।

श्रीलङ्कादेशस्य राष्ट्रपतिः विक्रमसिंहः पूर्वं पीएम मोदी इत्यस्य शपथग्रहणसमारोहे भागं ग्रहीतुं आमन्त्रणं स्वीकृतवान्।

राष्ट्रपतिः विक्रमसिंहः पीएम मोदी इत्यस्मै भाजपा-नेतृत्वेन एनडीए-पक्षस्य निर्वाचनविजयं कृत्वा दूरभाषेण अभिनन्दितवान्।

स्वस्य वार्तालापस्य समये पीएम मोदी राष्ट्रपतिं विक्रमसिंहं स्वशपथसमारोहे आमन्त्रितवान्, यत् श्रीलङ्काराष्ट्रपतिना स्वीकृतम्।

श्रीलङ्कादेशस्य राष्ट्रपतिमाध्यमविभागेन पूर्वं X इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तं यत्, "वार्तालापस्य समये प्रधानमन्त्रिणा @narendramodi इत्यनेन राष्ट्रपतिविक्रेमसिंहं शपथग्रहणसमारोहे आमन्त्रितम्, यत् राष्ट्रपतिः @RW_UNP इत्यनेन स्वीकृतम्।

पोस्ट् इत्यत्र अपि उक्तं यत्, "राष्ट्रपतिः रणिलविक्रमसिंहः भारतीयप्रधानमन्त्री नरेन्द्रमोदीं @BJP4India नेतृत्वे एनडीए-सङ्घस्य निर्वाचनविजयस्य विषये दूरभाषेण अभिनन्दितवान्।"

देशे संसदीयनिर्वाचने भाजपा-नेतृत्वेन गठबन्धनस्य विजयाय प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै हार्दिकं शुभकामनाम् अयच्छन् राष्ट्रपतिः रणिल विक्रमसिंहः पूर्वं अवदत् यत् श्रीलङ्का भारतेन सह साझेदारीम् अधिकं सुदृढां कर्तुं उत्सुकः अस्ति।

X इत्यस्य विषये एकस्मिन् पोस्ट् मध्ये श्रीलङ्का-राष्ट्रपतिः अवदत् यत्, "पीएम @narendramodi इत्यस्य नेतृत्वे प्रगतेः समृद्धेः च विषये भारतीयजनानाम् विश्वासं प्रदर्शयन् @BJP4India-नेतृत्वेन एनडीए-सङ्घस्य विजयाय मम हार्दिकं अभिनन्दनं करोमि।

सः अपि अवदत् यत्, "समीपस्थः प्रतिवेशिः इति नाम्ना श्रीलङ्का भारतेन सह साझेदारीम् अधिकं सुदृढां कर्तुं उत्सुकः अस्ति।"

समारोहस्य अनन्तरं राष्ट्रपतिः द्रौपदी मुर्मू अद्य सायंकाले राष्ट्रपतिभवने गणमान्यजनानाम् भोजस्य आयोजनं करिष्यति।