मुख्यमन्त्री पटेलः पुस्तकानां विविधपरिधिं अन्वेषितवान् तथा च th उपक्रमस्य प्रशंसाम् अकरोत्।

प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन प्रेरितस्य २०२१ तमस्य वर्षस्य जुलै-मासस्य ४ दिनाङ्के प्रारब्धस्य 'नमो पुस्तक परब' इत्यस्य उद्देश्यं पठनं व्यापकं आदतं कर्तुं वर्तते।

अस्य उपक्रमस्य समर्थनं कुर्वन् विधायकः महेशकसवाला “प्रधानमन्त्री मोदी इत्यस्य पठनस्य शक्तिः इति विश्वासस्य प्रभावं आयोजनस्य पृष्ठतः प्रेरणारूपेण प्रकाशयति।

अहमदाबादनगरस्य पदमार्गे स्थापितः साप्ताहिकमेला पाठकानां बहुसंख्यां आकर्षयति ।

संग्रहे धर्मः, पर्यटनं, साहित्यं, अभियांत्रिकीविज्ञानं, काव्यं, कथाः च विषयाः सन्ति, ये सर्वेषां कृते किमपि प्रस्तावन्ति ।

"अस्य आयोजनस्य सर्वाधिकं विलक्षणः पक्षः अस्ति यत् ये पुस्तकानि दानं वा ऋणं वा ददति तेषां कृते पञ्जीकरणप्रक्रिया नास्ति। एतदपि वयं कदापि पुस्तकानि न समाप्ताः। परिवाराः अत्र स्वपुस्तकानि दानं कुर्वन्ति, पाठकाः आवश्यकतावशात् च ऋणं कृत्वा पश्चात् प्रत्यागच्छन्ति पठन्” इति कासवाला अवदत् ।

कार्यक्रमे मुख्यमन्त्री भगवद्गीतायाः प्रतिलिपिं उपहाररूपेण प्रदत्तवती। एच् पश्चात् सामाजिकमाध्यमेषु स्वस्य अनुभवं साझां कृतवान्, लिखितवान् यत् - "मम सौभाग्यं जातं यत् रविवासरे अहमदाबादनगरस्य मणिनगरे विधायकमहोदयेन महेशभाई कासवालामहोदयेन आयोजिते पठनकार्यक्रमे १५१ तमे 'नमो पुस्तकपराब' इत्यत्र उपस्थितिः अभवत्।

मुख्यमन्त्री साहित्यसमुदायेन सह अपि संलग्नः भूत्वा th पठनसंस्कृतेः प्रचारं कृतवान् । युवापाठकान् गुजरातीलेखकान् च मिलितवान् ।