मैड्रिड्-नगरे पञ्चवारं विजेता नडाल् काज् मैजिका-क्रीडायां सर्वाधिकं विजयं (५७) स्वामित्वं धारयति, यत्र गृहस्य प्रियः प्रथमवारं २००८ तमे वर्षे उपाधिं प्राप्तवान्, अद्यतने २०१७ तमे वर्षे च विजयं प्राप्तवान्

एटीपी मास्टर्स् १००० स्तरस्य द्वयोः प्रतिद्वन्द्वयोः मध्ये यत् बृहत्तमं आयुः अन्तरं (२१ वर्षाणि, ११७ दिवसाः) आसीत् तस्मिन् नडाल् स्वस्य पुनरागमनाङ्कानां ५९ प्रतिशतं विजयं प्राप्तवान् तथा च स्वस्य सर्व् इत्यत्र ब्रेक प्वाइण्ट् इत्यस्य सामना न कृतवान् इति इन्फोसिस् एटीपी स्टेट्स् इत्यस्य अनुसारम्।

"सः अतीव युवा खिलाडी अस्ति, अहं मन्ये तस्य पुरतः महत् भविष्यम् अस्ति। सः अतीव शक्तिशालिनः शॉट्-आदयः अस्ति, परन्तु अहं मन्ये तस्य निरन्तरतायाः अभावः अस्ति। अहं तस्मै सर्वान् शुभकामनाम् अनुभवामि। अहं सम्यक् क्रीडितः, अहं प्रसन्नः अस्मि, एतत् मम दत्तवान् मैड्रिड्-नगरे अन्यदिवसस्य अवसरः, यस्य मम कृते बहु अर्थः अस्ति, एतानि प्रतियोगितानि क्रीडितुं मम आवश्यकता वर्तते, एतत् च सुधारस्य प्रक्रियायाः भागः इति चिन्तनीयम्" इति नाडाल् अवदत्।

अस्मिन् पखवाडे मैड्रिड्-नगरे २० तमं प्रदर्शनं कुर्वन् नाडाल् दशम-बीजस्य एलेक्स-डी-मिनौर्-विरुद्धं प्रतियोगितायाः द्वितीय-परिक्रमे क्रीडति, यस्य सः सप्ताहपूर्वं बार्सिलोना-नगरस्य मृत्तिकायां सम्मुखीभवति

"गतसप्ताहे न भवितुम् अर्हति स्म अस्मिन् सप्ताहे च मम विश्वासः अस्ति यत् इदं अधिकं कठिनं भविष्यति। बु मम पुनः क्रीडनस्य अवसरः भविष्यति। इदानीं यत्किमपि आगच्छति तत् उपहारम् अस्ति, अतः अहं बहिः गन्तुं प्रसन्नः अस्मि न्यायालयं पुनः, तथा च यथाशक्ति तत् कर्तुं उत्साहितः अहं यथाशक्ति स्पर्धां कर्तुं प्रयतस्ये" इति नाडाल् अजोडत्।