नन्दिता दासः बैचूङ्ग भूटिया, दीपा मलिक, दुती चन्द, नेहा धुपिया, कुशबू सुन्दर, किशोर देसाई इत्यादीनां प्रभावशालिनां आदर्शसमूहस्य विशिष्टसमूहे सम्मिलितः भवति ये बालकानां युवानां च मध्ये वैपिङ्गस्य वर्धमानस्य खतरे विरुद्धं मदरस् अगेन्स्ट वैपिङ्ग इत्यस्य अभियाने समर्थनं कुर्वन्ति।

बालकानां युवानां च वैपिङ्ग-विरुद्धं युद्धे नन्दितायाः समर्थनं महत्त्वपूर्णं भविष्यति । तस्याः प्रभावः मदरस् अगेन्स्ट् वैपिङ्ग् इत्यस्य प्रयत्नाः प्रवर्धयिष्यति, अस्य स्वास्थ्यसंकटस्य निवारणस्य तात्कालिकतां प्रकाशयिष्यति, नवयुगस्य तम्बाकूयन्त्राणां उपयोगस्य विरुद्धं सुरक्षापरिहारं च कार्यान्वयिष्यति |.

मादर्स् अगेन्स्ट् वैपिङ्ग् इत्यस्य कार्ये सम्मिलितस्य विषये नन्दिता दासः अवदत् यत्, “अस्माकं बालकानां युवानां च मध्ये आधुनिकनवयुगस्य तम्बाकूयन्त्राणां वर्धमानं प्रचलनं अस्माकं सर्वेषां कृते अतीव चिन्ताजनकं भवितुम् अर्हति किशोरस्य माता सर्वेषां बालकानां चिन्ताम् करोमि, आशासे च यत् ते एतादृशानां हानिकारकव्यसनानाम् शिकाराः न भवन्ति । मुद्दा अस्माकं तत्कालं व्यक्तिगतं सामूहिकं च ध्यानं आग्रहयति। अत एव अहं ‘मादर्स् अगेन्स्ट् वैपिङ्ग्’ इत्यस्य ई-सिगरेट्, वेप्स्, ताप-न-दहन-उत्पादानाम् इत्यादीनां उपकरणानां प्रचारस्य विरुद्धं युद्धं कर्तुं तेषां प्रयत्नेषु सर्वात्मना समर्थनं करोमि” इति

“अद्यतनबालाः बुद्धिमन्तः बहुसूचनाः च प्राप्नुवन्ति । ते स्वरयुक्ताः तर्कयुक्ताः च भवन्ति । अतः अस्माभिः तेभ्यः तार्किकरूपेण व्याख्यातव्यं यत् एतादृशानां यन्त्राणां खतराणि सन्ति ये आकर्षकाः वा ‘शीतलाः’ वा दृश्यन्ते । ते कारणं द्रष्टुं शक्नुवन्ति यदि वयं तेषां सह रचनात्मकरूपेण दयालुतया च संलग्नाः भवेम। तेषां वयसि सहपाठिनां दबावं परिहरितुं कठिनं भवति, अतः अस्माभिः तेषां आत्मविश्वासं वर्धयितुं, तेषां सूचितविकल्पं कर्तुं सुसज्जयितुं च उपायाः अन्वेष्टव्याः । स्वस्थनिर्णयेषु तेषां समर्थनं कुर्मः” इति नन्दिता अपि अवदत्।

नन्दितायाः स्वमिशनं सम्मिलितस्य अवसरे मदरस् अगेन्स्ट् वैपिङ्ग् इति संस्था वेपिङ्गं कुर्वतां बालकानां किशोराणां च कृते नूतनं खतरान् प्रकाशितवती। एतेषां बालकानां कृते अधुना यूरेनियमस्य, सीसस्य च संपर्कस्य अधिकजोखिमः भवति । इलेक्ट्रॉनिकसिगरेट्, वैपिङ्ग-यन्त्राणि इत्यादीनां हीट्-नॉटबर्न्-यन्त्राणां इत्यादीनां नवयुगस्य तम्बाकू-यन्त्राणां एतादृशः संपर्कः मस्तिष्कस्य हानिं कर्तुं शक्नोति, बालकेषु किशोरेषु च तस्य विकासं प्रभावितं कर्तुं शक्नोति

तंबाकूनियन्त्रणपत्रिकायां प्रकाशितस्य हाले प्रकाशितस्य शोधस्य उद्धरणं दत्त्वा मदरस् अगेन्स्ट् वैपिङ्ग इत्यनेन वैपिङ्गं यूरेनियमस्य सीसस्य च उच्चस्तरस्य, सीसस्य च संपर्कस्य च सह सम्बद्धं निष्कर्षं प्रकाशितम्। अध्ययनेन यूरेनियम, कैडमियम, सीस इत्यादीनां उपस्थितिः ज्ञातुं वेपर्-मूत्रस्य नमूनानां परीक्षणं कृतम् ।

मधुरस्वादयुक्तवर्गस्य उपयोगं कुर्वतां वैपरेषु यूरेनियमस्य स्तरस्य वृद्धिः अपि अस्मिन् शोधकार्य्ये ज्ञातम् । प्रतिवेदने ९० प्रतिशतं अधिकं यूरेनियमस्य स्तरः ज्ञातः यत् वेपर्-जनाः फलं, चॉकलेट्, मिष्टान्नम् इत्यादीनां मधुरस्वादानाम् आकर्षणं कुर्वन्ति ।

अत्र वर्धमानाः प्रमाणाः सन्ति ये बालकानां प्रौढानां च मध्ये नवयुगस्य तम्बाकूयन्त्राणां उपयोगस्य हानिकारकप्रभावं दृढतया सूचयन्ति पारम्परिकसिगरेट् इत्यस्य विपरीतम्, ये सामान्यतया कतिपयेषु निमेषेषु धूमपानं कुर्वन्ति, एते यन्त्राणि विस्तारितानि उपयोगसत्राणि अनुमन्यन्ते । एतेषां यन्त्राणां ई-द्रवेषु दृश्यमानाः अतिसूक्ष्मकणाः रसायनानि च उपयोक्तृभ्यः रासायनिकविषस्य जोखिमं जनयन्ति ।