नवीदिल्ली [भारत], नेपालस्य प्रधानमन्त्री पुष्पकमलदहालः 'प्रचण्डः' प्रधानमन्त्रिणः नरेन्द्रमोदीयाः शपथग्रहणसमारोहे अद्य भवितुं मन्त्रिपरिषदः च भागं ग्रहीतुं नवीदिल्लीनगरम् आगतः।

विदेशमन्त्रालयस्य विशेषकर्तव्यपदाधिकारी (ईआर तथा डीपीए) विभागः पी कुमारन नेपालस्य प्रधानमन्त्रिणः स्वागतं कृतम् । विदेशमन्त्रालयस्य आधिकारिकप्रवक्ता रणधीरजयसवालः उक्तवान् यत् नेपालप्रधानस्य भ्रमणेन द्वयोः देशयोः अद्वितीयसम्बन्धः प्रतिबिम्बितः अस्ति।

X इत्यस्य विषये रणधीरजयसवालः एकस्मिन् पोस्ट् मध्ये अवदत्, "अस्माकं सम्मानितस्य अतिथिस्य हार्दिकं स्वागतम्! नेपालस्य PM @CMPrachanda प्रधानमन्त्रिणः मन्त्रिपरिषदः च शपथग्रहणसमारोहे भागं ग्रहीतुं नवीदिल्लीम् आगच्छति। OSD (ER&DPA) इत्यनेन स्वागतं कृतम् ." विमानस्थानके प.कुमारन्। अयं भ्रमणः अद्वितीयं भारत-नेपाल-सम्बन्धं प्रतिबिम्बयति, अस्माकं बहुआयामी-सम्बन्धाय च अधिकं गतिं प्रदास्यति” इति ।