नवीदिल्ली, चेन्नैसुपरकिङ्ग्स्-क्रीडायां एम.एस.धोनी-इत्यस्य भविष्यं तीव्र-अनुमानस्य विषयः अस्ति तथा च महान् एबी-डी-विलियर्-क्रीडकः गणयति यत् विश्वकप-विजेता कप्तानः स्वपक्षस्य नेतृत्वं अवश्यं करोति, यदि सर्वथा सः अन्यं आईपीएल-सीजनं क्रीडितुं निश्चयति |.

धोनी इत्यस्य नेतृत्वे सीएसके पञ्च उपाधिं प्राप्तवान् अस्ति तथा च द्वयोः मध्ये अन्यः कोऽपि बन्धः नास्ति।

भविष्यं पश्यन् धोनी इत्यनेन आईपीएल २०२४ तमस्य वर्षस्य उद्घाटनक्रीडायाः दिवसपूर्वं रुतुराज गैकवाड् इत्यस्मै कप्तानपदं समर्पितं आसीत् । गैकवाड् कप्तानत्वेन बल्लेबाजत्वेन च दुष्टं कार्यं न कृतवान् किन्तु सीएसके आईपीएल-प्ले-अफ्-क्रीडां कर्तुं न शक्तवान् ।

धोनी इत्यस्य आईपीएल-क्रीडायां भविष्यं विवादस्य विषयः एव वर्तते यतः सः सर्वान् अनुमानं कृत्वा त्यक्तवान् । सः २०२० तमे वर्षे अन्तर्राष्ट्रीयक्रिकेट्-क्रीडायाः निवृत्तः अभवत् ।

गैकवाड् इत्यस्य यथायोग्यं सम्मानं कृत्वा डीविलियर्स् इत्यनेन ऋतुस्य आरम्भे कप्तानपदपरिवर्तनदोषः इति उक्तः आसीत्, बुधवासरे च सः तस्य वचनस्य पार्श्वे स्थितवान्

"अहं केवलं भवन्तं प्रामाणिकं उत्तरं दास्यामि यदि भवन्तः तत् सम्यक् प्रकारेण हाँ इति निवेदयिष्यन्ति अतः अहं न वदामि यत् अहं तत् त्रुटिः इति उक्तवान्। तया मया यत् अभिप्रेतम् तत् MS Dhoni इत्यस्य परितः बुद्धिः आसीत्, तदर्थं MS विरुद्धं क्रीडति बहुवर्षं, तत् विपक्षीयकप्तानरूपेण तं भवितुं सर्वाधिकं भयङ्करं दृश्यम् अस्ति," इति जियो सिनेमाद्वारा व्यवस्थापितस्य चयनितमाध्यमपरस्परक्रियायां डी विलियर्स् अवदत्।

"ते कप्तानरूपेण हाय न कृत्वा CSK इत्यस्मात् किञ्चित् भयङ्करकारकं हृतवन्तः। गैकवाडस्य कप्तानत्वेन सह तस्य किमपि सम्बन्धः नास्ति। अहं वस्तुतः कृशः अस्मि यत् सः अतीव उज्ज्वलं भविष्यं प्राप्तवान् अस्ति तथा च सः अत्यन्तं उत्तमं कप्तानं कृतवान्।

"किन्तु केवलं MS परितः भवति, अहं सर्वदा इव अनुभूतवान् यत् तस्य कप्तानरूपेण न भवितुं अपव्ययः भविष्यति। ते पूर्वं तस्य प्रयासं कृतवन्तः। एतत् कार्यं न कृतवान् (यदा जडेजा वा मध्यऋतुस्य स्थाने आसीत्)। तथा च दुर्भाग्येन अस्मिन् वर्षे, आम्, भवन्तः 've got to look a the results.

"बहुमतं क्रीडाः ते सम्यक् क्रीडितवन्तः, परन्तु दिवसस्य अन्ते द नकआउट्-क्रीडायाः योग्यतां न प्राप्तवान्। निश्चितरूपेण गैक्वाडस्य कप्तानत्वस्य कारणेन न। अहं तथापि कदापि अनुभवामि यत् यदा एमएस परितः भवति तदा सः कप्तानः भवितुम् अर्हति, दक्षिण आफ्रिकादेशीयः अपि अवदत् ।