सः अवदत् यत् सिलान्थीनद्याः पारं चेक् डैमस्य निर्माणेन अमरावती-बेसिन् अल्पकाले एव मरुभूमिरूपेण परिणमति।

वरिष्ठनेता उक्तवान् यत् अमरावतीनद्याः सहायकनद्याः सिलान्थीनद्याः जलप्रवाहः बाधितः भविष्यति, तमिनाडुराज्यस्य तिरुपपुर-करूर-मण्डलेषु ५५,००० एकरेषु कृषिभूमिषु सिञ्चनार्थं जलस्य हानिः भविष्यति।

धिनकरणः मुख्यमन्त्री तत्क्षणमेव मट्टे हस्तक्षेपं कृत्वा तस्यैव समाधानं अन्वेष्टुम् आग्रहं कृतवान्।

स्मर्तव्यं यत् तिरुपपुरस्य करुरस्य च कृषकैः केरलसर्वकारेण सिलान्थीनद्याः पारं चेक् डैमस्य निर्माणस्य विरुद्धं विरोधयात्राः कृताः आसन् येन मण्डलस्य कृषिभूमिः बंजरतां गच्छति स्म।

दलितराजनैतिकदलस्य कृषकपक्षस्य उपमहासचिवः विदुथलै चिरुथैगल कच्ची (VCK) वेलु शिवकुमारः IANS इत्यस्मै अवदत् यत् th कृषकाः 27 मे दिनाङ्के धर्मपुरे जलसंसाधनविभागस्य o तमिलनाडुनगरस्य सम्मुखे विरोधप्रदर्शनं करिष्यन्ति।