प्रयागराज (उत्तरप्रदेश), अवैधरूपान्तरणस्य आरोपितस्य व्यक्तिस्य जमानतस्य अस्वीकारं कुर्वन् इलाहाबाद उच्चन्यायालयेन अवलोकितं यत् संविधानेन नागरिकेभ्यः स्वधर्मस्य स्वतन्त्रतया स्वीकारस्य, अभ्यासस्य, प्रचारस्य च अधिकारः प्रदत्तः परन्तु तस्य विस्तारः सामूहिकाधिकारस्य व्याख्यां कर्तुं न शक्यते धर्मान्तरणं" अन्येषां जनानां धर्मं परिवर्तयितुं वा ।

उत्तरप्रदेशस्य अवैधधर्मपरिवर्तननिषेधकानून २०२१ इत्यस्य धारा ३ तथा ५ (१) अन्तर्गतं मुकदमाङ्कितस्य महाराजगञ्जस्य श्रीनिवास रावनायकस्य जमानतयाचनाम् अङ्गीकृत्य न्यायाधीशः रोहित रंजन अग्रवाल इत्यनेन एषः आदेशः पारितः।

आदेशं पारयन् न्यायालयेन मतं दत्तं यत् संविधानेन यथा गारण्टीकृतः व्यक्तिगतः अन्तःकरणस्वतन्त्रतायाः अधिकारः प्रत्येकस्य व्यक्तिस्य धार्मिकविश्वासस्य चयनस्य, अभ्यासस्य, अभिव्यक्तिस्य च स्वतन्त्रतां सुनिश्चितं करोति

परन्तु विवेकस्य धर्मस्य च स्वतन्त्रतायाः व्यक्तिगत-अधिकारस्य विस्तारः धर्मान्तरणस्य सामूहिक-अधिकारस्य व्याख्यां कर्तुं न शक्यते, यस्य अर्थः अन्येषां धर्मे परिवर्तनस्य प्रयासः इति न्यायालयस्य अनुसारम्

"धार्मिकस्वतन्त्रतायाः अधिकारः धर्मान्तरणं कुर्वतः व्यक्तिस्य, धर्मान्तरणं कर्तुम् इच्छितस्य व्यक्तिस्य च समानरूपेण भवति" इति न्यायालयः अपि अवदत् ।

आरोपः अस्ति यत्, २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य १५ दिनाङ्के अस्मिन् प्रकरणे सूचनादाता विश्वनाथस्य गृहे आमन्त्रितः यत्र अधिकतया अनुसूचितजातिसमुदायस्य बहवः ग्रामिणः एकत्रिताः आसन् विश्वनाथस्य भ्राता बृजलालः, आवेदकः श्रीनिवासः, रविन्द्रः च तत्र उपस्थिताः आसन् ।

कथितं यत् ते सूचनादात्रेण हिन्दुधर्मं त्यक्त्वा ईसाईधर्मं स्वीकुर्वन्तु इति आग्रहं कृतवन्तः, वेदनातः निवृत्तिः, जीवनं च सुदृढं भविष्यति इति प्रतिज्ञां कृतवन्तः। यदा केचन ग्रामजना: ईसाईधर्मं स्वीकृत्य प्रार्थनां कर्तुं आरब्धवन्तः तदा सूचनादाता पलायितः भूत्वा पुलिसं प्रति घटनां निवेदितवान् ।

श्रीनिवासस्य वकिलः आग्रहं कृतवान् यत् कथितेन धर्मान्तरणेन सह तस्य कोऽपि सम्बन्धः नास्ति तथा च सः सहआरोपितानां एकस्य आन्ध्रप्रदेशस्य निवासी इत्यस्य घरेलुसहायकः अस्ति, अस्मिन् प्रकरणे मिथ्यारूपेण संलग्नः इति।

क्रिश्चियनधर्मं स्वीकृतः कोऽपि व्यक्तिः शिकायतां दातुं अग्रे न आगच्छति इति अपि तर्कः आसीत् ।

अपरपक्षे राज्यस्य वकिलः अवदत् यत् आवेदकस्य विरुद्धं २०२१ तमस्य वर्षस्य धर्मान्तरणविरोधी अधिनियमस्य अन्तर्गतं प्रकरणं निर्मितम्।

सः अवदत् यत् आवेदकः महाराजगञ्जनगरम् आगतः यत्र धर्मान्तरणं भवति स्म, एकस्मात् धर्मात् अन्यस्मिन् धर्मे परिवर्तने सक्रियरूपेण भागं गृह्णाति स्म यत् कानूनविरुद्धम् अस्ति।

न्यायालयेन मंगलवासरे स्वनिर्णये अवलोकितं यत् २०२१ तमस्य वर्षस्य अधिनियमस्य धारा ३ मध्ये दुर्निरूपणं, बलं, धोखाधड़ी, अनुचितप्रभावः, जबरदस्ती, लोभः च इत्यादीनां आधारेण एकस्मात् धर्मात् अन्यस्मिन् धर्मे परिवर्तनं स्पष्टतया निषिद्धम् अस्ति।

एतत् दृष्ट्वा अभियुक्तस्य विरुद्धं कृतान् आरोपान् अवलोक्य न्यायालयेन अवलोकितं यत् सूचनादाता अन्यधर्मं परिवर्तयितुं प्रेरितवान् अस्ति तथा च एतत् आवेदकं प्रति जमानतस्य अस्वीकारार्थं प्राथमिकदृष्ट्या पर्याप्तम् यतः एतेन धर्मान्तरणकार्यक्रमः इति तथ्यं स्थापितं प्रचलति स्म तथा च अनुसूचितजातिसमुदायस्य बहवः ग्रामिणः हिन्दुधर्मात् ईसाईधर्मं प्रति परिवर्तिताः आसन्। . राज आर.टी

आर टी