नवीदिल्ली [भारत], भारतेन वित्तीयकार्याणि कार्यदलेन (FATF) कृते २०२३-२४ परस्परमूल्यांकने "उत्कृष्टं परिणामं" प्राप्तम्

२६ जूनतः २८ जूनपर्यन्तं सिङ्गापुरे आयोजिते FATF-पूर्णसभायाः समये स्वीकृतेन परस्परमूल्यांकनप्रतिवेदनेन भारतं ‘नियमित-अनुवर्तन’-वर्गे स्थापितं, यत् भेदं केवलं अन्येषां चतुर्णां जी-२०-देशानां साझेदारी अस्ति वित्तमन्त्रालयस्य विज्ञप्तिपत्रे उक्तं यत् एतत् भारतस्य धनशोधनस्य (ML) आतङ्कवादीनां वित्तपोषणस्य (TF) च निवारणार्थं प्रयत्नानाम् एकः महत्त्वपूर्णः मीलपत्थरः अस्ति।

विज्ञप्तिपत्रे उक्तं यत् FATF इत्यनेन भ्रष्टाचारात्, धोखाधड़ीतः, संगठित-अपराधात् च प्राप्तानां आयस्य प्रक्षालनं सहितं एमएल-टीएफ-तः उत्पद्यमानानां जोखिमानां न्यूनीकरणे भारतस्य व्यापक-उपायान् स्वीकृतम्।

अस्मिन् नकद-आधारित-अङ्कीय-अर्थव्यवस्थायां संक्रमणस्य प्रभावी उपायाः, एमएल/टीएफ-जोखिमान् न्यूनीकर्तुं तथा च जेएएम (जनधन, आधार, मोबाईल) त्रिनिटी इत्यस्य कार्यान्वयनम् तथा च नकदव्यवहारस्य कठोरविनियमाः, वित्तीयसमावेशं डिजिटलव्यवहारं च महत्त्वपूर्णतया वर्धयितुं, लेनदेनं अधिकं अनुसन्धानीयं कृत्वा ML/TF जोखिमं न्यूनीकरोति।

FATF परस्परमूल्यांकने भारतस्य प्रदर्शनं देशस्य वर्धमानस्य अर्थव्यवस्थायाः कृते पर्याप्तं लाभं जनयति यतः एतत् तस्य वित्तीयव्यवस्थायाः स्थिरतां अखण्डतां च प्रकाशयति।

मन्त्रालयस्य अनुसारं उच्चरेटिंग् वैश्विकवित्तीयबाजारेषु संस्थासु च प्रवेशं वर्धयिष्यति, निवेशकानां विश्वासं वर्धयिष्यति, भारतस्य द्रुतभुगतानव्यवस्थायाः एकीकृतभुगतानान्तरफलकस्य (UPI) वैश्विकविस्तारस्य समर्थनं च करिष्यति।

FATF इत्यस्मात् एषा मान्यता भारतेन स्वस्य वित्तीयव्यवस्थायाः ML/TF-धमकीभ्यः रक्षणार्थं विगतदशके कार्यान्वितानां कठोर-प्रभावि-उपायानां प्रकाशनं करोति |. आतङ्कवादीनां वित्तपोषणस्य विषये अन्तर्राष्ट्रीयमानकानां प्रभावीरूपेण कार्यान्वयनार्थं क्षेत्रे अन्येषां देशानाम् एकं मानदण्डं निर्धारयति ।

भारतस्य उत्तमं रेटिंग् सीमापारं आतङ्कवादवित्तपोषणस्य, धनशोधनस्य च निवारणे वैश्विकप्रयत्नानाम् नेतृत्वं कर्तुं तस्य क्षमतां वर्धयति।

२०१४ तमे वर्षात् भारतसर्वकारेण एमएल, टीएफ, कालाधनस्य च निवारणाय विधायीपरिवर्तनानां श्रृङ्खलां प्रवर्तयितुं प्रवर्तनप्रयत्नाः वर्धिताः च । एषा बहुपक्षीयरणनीत्या एतान् उपायान् अन्तर्राष्ट्रीयमानकानां अनुरूपं कृत्वा प्रभाविणः सिद्धाः अभवन् ।

भारतीयाधिकारिणः कार्यवाहीयोग्यगुप्तचरनिवेशानां उपयोगेन आतङ्कवित्तपोषणजालस्य विच्छेदने सफलतां प्राप्तवन्तः। एतेषां कार्याणां कारणात् तटरेखायाः अपि आतङ्कवित्तपोषणस्य, कृष्णधनस्य, मादकद्रव्यस्य च प्रवाहः रोधितः अस्ति ।

विज्ञप्तौ उक्तं यत् वर्षद्वये राजस्वविभागेन (DoR) परस्परमूल्यांकनप्रक्रियायाः कालखण्डे भारतस्य FATF इत्यनेन सह संलग्नतायाः अग्रणीः अभवत्। एषा सफलता विविधमन्त्रालयानाम्, राष्ट्रियसुरक्षापरिषदः सचिवालयस्य (NSCS), राज्याधिकारिणः, न्यायपालिकायाः, वित्तीयक्षेत्रस्य नियामकानाम्, स्वनियन्त्रणसङ्गठनानां, वित्तीयसंस्थानां, तथा व्यापाराः। अस्मिन् सहकारिप्रयासेन भारतस्य प्रभावी (एण्टी मनी लाउण्डरिंग एण्ड कम्बैटिंग थे फाइनेंसिंग आफ् टेररिज्म) एएमएल/सीएफटी-रूपरेखा प्रदर्शिता ।

पूर्वमेव FATF संचालनसमूहस्य सदस्यः भारतस्य वर्तमानप्रदर्शनं समूहस्य समग्रकार्यक्षमतायां महत्त्वपूर्णं योगदानं दातुं अवसरं प्रदाति। भारतं स्वस्य एएमएल/सीएफटी-रूपरेखां अधिकं सुदृढं कर्तुं तथा वित्तीय-अपराधानां निवारणाय अन्तर्राष्ट्रीय-साझेदारैः सह निरन्तरं सहकार्यं कर्तुं प्रतिबद्धः अस्ति तथा च सर्वेषां कृते सुरक्षितं पारदर्शकं च वित्तीयवातावरणं सुनिश्चित्य स्वस्य सफलतायाः निर्माणं कर्तुं प्रतिबद्धः अस्ति इति विज्ञप्तौ उक्तम्।

वित्तीयकार्याणि कार्यदलः (FATF) अन्तर्राष्ट्रीयवित्तीयव्यवस्थायाः अखण्डतायाः कृते धनशोधनं, आतङ्कवादीवित्तपोषणं, अन्येषां सम्बद्धानां खतराणां निवारणाय अन्तर्राष्ट्रीयनिरीक्षकरूपेण १९८९ तमे वर्षे स्थापितं अन्तरसरकारीसंस्था अस्ति भारतं २०१० तमे वर्षे FATF इत्यस्य सदस्यः अभवत् ।