नवीदिल्ली, एकः मगरमच्छः यः वदति, एकः स्टेपलरः यः एकान्तस्य अश्रुपातं करोति, एकः पाकशाला यः बुद्धिवचनानि वितरति तथा च अक्षरशः पलायितुं स्वभावपूर्णः अस्ति... ते सर्वे पत्रकार-लेखकस्य शाजी ज़मानस्य जादुई ब्रह्माण्डस्य भागाः सन्ति यत्र “सर्वं वदति बशर्ते भवन्तः शृण्वन्ति” इति।

“द एलिगेटर् एण्ड् द स्टेपलर एण्ड् अदर मैजिकल टेल्स” इत्यस्मिन् बालकानां कृते प्रथमपुस्तके लेखकः विलक्षणकथाः पात्राणि च जादू करोति, येषां चित्रणं पपियासाहा इत्यनेन उद्दीर्षकरूपेण कृतम् अस्ति

“द एलिगेटर् एण्ड् द स्टेपलर...” इत्यस्य प्रेरणा तालाबन्दीकाले तस्य द्विजपुत्र्याः कथाप्रेमात् प्राप्ता ।

“लॉकडाउन-काले अहं मम द्विज-कन्यानां कृते तादृशानां माधुर्य-घटनानां विषये कथाः कथयितुं आरब्धवान् यत् तेषां परितः स्थापितानां वस्तूनाम्, जीवानां च समीपं नयति, यत्र तेषां परितः जगत्-वृक्षाः, पक्षिणः, बहवः च वस्तूनि-तेषां कृते वदन्ति ते आविष्करोति यत् सर्वं 'भाषते' यदा भवन्तः तान् शृण्वन्ति” इति ज़मानः अवदत् ।

तस्य पुत्री तारा, अर्जू च इदानीं सप्तवर्षीयाः कथासु मुख्यपात्ररूपेण अपि दृश्यन्ते ।

मगरमच्छस्य, स्टेपलरस्य च शीर्षककथायां भगिन्यः एकं विशालं दयालुं च कृकलासं प्राप्नुवन्ति यत् स्टेपलरमध्ये “शिशुमगरस्य” उपमाम् अन्विष्य गृहं नेतुम् इच्छति

परिवारः प्रेम इत्यादीन् शब्दान् श्रुत्वा स्टेपलरः रात्रौ जीवति, स्वस्य “अलिगेटर पा” इत्यनेन सह पुनः मिलितुं इच्छति परन्तु तत्सहकालं स्वस्य “डिडी” इत्येतत् त्यक्तुम् न इच्छति

भावात्मकस्य गतिरोधस्य समाप्तिः एकेन विक्षिप्तेन अशोकवृक्षेण भवति यः वदति यत् “यदि भवन्तः हृदयं उद्घाटयन्ति तर्हि भवन्तः अवगमिष्यन्ति यत् भवतः परितः सर्वे भवतः परिवारः एव” इति।

“The Day the Kitchen Ran Away” इति अन्यस्मिन् कथायां द्विभगिनीभ्यः भोजनस्य स्वच्छतायाः च आदरार्थं स्वस्य विनयशीलपाकशालायाः पाठः पाठ्यते अथ वा, पलायते ।

पुस्तके अन्याः कथाः तारा-अर्जू-योः समानानि आकर्षकसाहसिककार्यक्रमाः विमोचयन्ति यतः ते स्वस्य बोर्डक्रीडायाः सर्पान् सीढ्यान् च जीवितान् वार्तालापं कुर्वन्तः च प्राप्नुवन्ति तत्र कोकिलघटिका, पर्देषु गजाः च सन्ति ये जीवितुं निश्चयं कुर्वन्ति ।

“अकबर” इति ऐतिहासिककथासहितं त्रयाणां उपन्यासानां लेखकः ज़मानः अवदत् यत् सः “बालानां कृते कथाकथनस्य बाल्यकाले रुचिं” प्रति आगच्छति।

“कथाकारस्य अतीतेन बद्धस्य आवश्यकता नास्ति । इत्युक्त्वा अहं स्वीकुर्वन् अस्मि यत् एतैः कथाभिः सह अहं बाल्यकाले बालकानां कथाकथनस्य रुचिं प्रति आगच्छामि । प्रायः एकदशकं यावत् अहं आकाशवाणी (All India Radio) इत्यस्य युवानां श्रोतृणां कथाकारः आसम्। एषः चरणः तदा आरब्धः यदा अहं षष्ठे कक्षायां आसम् इति मन्ये। अहं तस्य पुनरुत्थानं कुर्वन् प्रसन्नः अस्मि” इति लेखकः अवदत् ।

“द एलिगेटर् एण्ड् द स्टेपलर...”, ओम बुक्स इन्टरनेशनल् इत्यनेन प्रकाशितं, ऑनलाइन-अफलाइन-पुस्तकभण्डारयोः क्रयणार्थं उपलभ्यते ।