अस्माकं दैनन्दिनजीवने लण्डन्, मूड्स्, भावाः च महत्त्वपूर्णां भूमिकां निर्वहन्ति । ते अपि प्रभावं कुर्वन्ति यत् वयं कथं विषयान् अनुभवामः – यथा, वयं आशावान् ऊर्जितः च भावेन वा कुण्ठितः सुस्तः च इति भावेन दिवसं आरभामः वा।

एतेन वयं घटनानां सकारात्मकरूपेण नकारात्मकरूपेण वा व्याख्यां कुर्मः वा इति प्रभावं कर्तुं शक्नोति।

परन्तु द्विध्रुवी विकारयुक्तेषु जनासु मनोदशा शीघ्रं अप्रत्याशितरूपेण च परिवर्तयितुं शक्नोति, येन भवन्तः न्यूने वा उच्चे वा मनोभावे “अलग्नाः” भवन्ति, यस्य महत्त्वपूर्णाः परिणामाः भवितुम् अर्हन्ति तथापि शोधकर्तारः सम्यक् न जानन्ति यत् एतादृशानां मनोदशायाः अत्यन्तं परिवर्तनं किं चालयति ।अधुना अस्माकं नूतनः अध्ययनः, यः Biological Psychiatry Global Open Science इति पत्रिकायां प्रकाशितः, तत्र मस्तिष्कस्य क्षेत्राणि उद्घाटितानि ये मनोदशां पूर्वाग्रहं कुर्वन्ति, द्विध्रुवी विकारे मस्तिष्कस्य आनन्दस्य प्रतिक्रिया च। सम्भवति यत् अस्माकं निष्कर्षेण एकस्मिन् दिने उत्तमचिकित्सा भवितुं शक्नुवन्ति।

वयं सर्वे दिवसे मनोदशायां परिवर्तनं अनुभवामः। यदा वयं सद्भावे भवेम तदा वयं विषयान् अधिकं अनुकूलतया द्रष्टुं प्रवृत्ताः भवेम – यदि वयं संयोगेन सफलतायाः रेखां अनुभवामः, रोल-उपरि भवेम च तर्हि अस्माकं सद्भावः अपि तथैव लुठति, गतिं च प्राप्नोति |.

समानरूपेण यदा वयं दुर्भावे भवेम तदा दुष्टपरिणामान् तेभ्यः अपि दुष्टतरं इति गृह्णामः – एषः नकारात्मकः मनोभावः अपि तथैव गतिं प्राप्नोति, अस्मान् दुर्भावं च जनयितुं शक्नोतिमनोदशायां एतादृशी गतिः वयं घटनाः कथं गृह्णामः, निर्णयान् च कथं गृह्णामः इति पूर्वाग्रहं कर्तुं शक्नोति । प्रथमवारं नूतनभोजनागारं गन्तुं कल्पयतु। यदि भवन्तः विलक्षणभावे सन्ति तर्हि भवन्तः अनुभवं यथार्थतः अपेक्षया अधिकं श्रेष्ठं गृह्णन्ति इति संभावना वर्तते । एतेन भवतः अपेक्षाः स्थापिताः भवेयुः यत् भविष्ये भ्रमणेन भवतः अपि तथैव सकारात्मकः अनुभवः भविष्यति, यदि तत् न भवति तर्हि भवतः निराशा भवति

मनोभावः सुखदस्य फलप्रदस्य वा अनुभवस्य बोधं पक्षपातं करोति इति प्रक्रिया द्विध्रुवीविकारयुक्तानां जनानां कृते प्रवर्धिता इति चिन्तितम्, ये शीघ्रं चरमपर्यन्तं आरोहणं कर्तुं शक्नुवन्ति मनोभावाः अनुभवितुं शक्नुवन्ति

द्विध्रुवी विकारः द्विधातुः खड्गः इति अनुभविभिः वर्णितः । उतार-चढाव-युक्तानां (हाइपो)मैनिक-अथवा अवसाद-भावना-कालानाम् पार्श्वे द्विध्रुवी-विकार-युक्ताः बहवः जनाः तेषां कृते महत्त्वपूर्णानि लक्ष्याणि प्रबलतया अनुसृत्य भवन्ति, तस्य परिणामेण प्रायः सफलाः भवन्तिपरन्तु यदा अस्माकं मनोदशाः सुखद-अनुभवानाम् प्रतिक्रियारूपेण एकस्मात् सेकण्डात् परं सेकण्डं प्रति गच्छन्ति तदा मस्तिष्के किं भवति ?

मस्तिष्के मनोदशा पूर्वाग्रहः

सुखदः पुरस्कृताः च अनुभवाः मस्तिष्के विशिष्टानि परिपथानि सक्रिययन्ति येषु डोपामाइन् इति न्यूरोकेमिकलं सम्मिलितं भवति । एतेन अनुभवः सकारात्मकः आसीत् इति ज्ञातुं साहाय्यं भवति, अस्य सुखदस्य अनुभवस्य जन्मप्रदं कर्म पुनः कर्तव्यम् इति ।मस्तिष्कस्य पुरस्कारप्रतिक्रियायाः मापनस्य एकः उपायः अस्ति यत् उदरस्य स्ट्रेटमस्य क्रियाकलापस्य परीक्षणं करणीयम् – अस्माकं पुरस्कारव्यवस्थायाः मुख्यक्षेत्रं यत् सुखस्य भावस्य उत्तरदायी अस्ति

अस्माकं अध्ययनस्य उद्देश्यं ज्ञातव्यं यत् द्विध्रुवीविकारयुक्तेषु २१ प्रतिभागिषु २१ नियन्त्रणप्रतिभागिषु च यदा मनोदशायां क्षणिकपरिवर्तनं भवति तदा उदरस्य स्ट्रेटमस्य किं भवति इति। वयं एतत् सेकण्डक्रमपर्यन्तं मापयितुम् इच्छामः, मौद्रिकपुरस्कारस्य प्रतिक्रियारूपेण ।

अस्माकं प्रतिभागिभ्यः मस्तिष्कस्कैनरे स्थित्वा सङ्गणकक्रीडां कर्तुं कथितम्, यस्मिन् वास्तविकधनराशिं जितुम् अथवा हानिः कर्तुं द्यूतं भवति । प्रतिभागिनां मस्तिष्के रक्तप्रवाहं मापनार्थं वयं कार्यात्मकचुम्बकीय अनुनादप्रतिबिम्बनम् (fMRI) इति तकनीकं प्रयुक्तवन्तः यत् के क्षेत्राणि सक्रियाणि इति निर्धारयितुं शक्नुमःप्रतिभागिनां मनोदशायां “गतिः” गणयितुं वयं गणितीयप्रतिरूपस्य अपि उपयोगं कृतवन्तः – ते विजयं प्राप्य कियत् महत् अनुभूयन्ते स्म ।

सर्वेषु प्रतिभागिषु वयं मस्तिष्कस्य एकस्मिन् क्षेत्रे मस्तिष्कस्य क्रियाकलापस्य उन्नतिं अवलोकितवन्तः यत् क्षणिक-भाव-स्थितीनां अनुभवे जागरूकतायाश्च सह सम्बद्धम् अस्ति – पूर्व-द्वीपः |.

परन्तु, एतत् निष्पद्यते यत् ऊर्ध्वगतिस्य अवधिषु, यत्र प्रतिभागिनः बहुवारं विजयं प्राप्तवन्तः, तत्र उदरस्य स्ट्रेटमः केवलं द्विध्रुवीविकारयुक्तेषु प्रतिभागिषु एव प्रबलं, सकारात्मकं संकेतं दर्शयति स्म द्विध्रुवीविकारयुक्तानां प्रतिभागिनां पुरस्कारस्य उन्नतिः अभवत् इति तात्पर्यम् ।अस्माभिः इदमपि ज्ञातं यत् द्विध्रुवीविकारयुक्तेषु प्रतिभागिषु उदरस्य स्ट्रेटमस्य पूर्वद्वीपस्य च संचारस्य परिमाणं न्यूनीकृतम् अस्ति । नियन्त्रणसमूहे उदरस्य स्ट्रिएटम्, पूर्वद्वीपः च संयोगेन उपरि अग्निप्रहारं कुर्वन्तौ आस्ताम् ।

एतेन ज्ञायते यत् नियन्त्रणप्रतिभागिनः कार्ये पुरस्कारं गृह्णन्ति सति स्वभावं मनसि स्थापयितुं अधिकं समर्थाः आसन् । अतः यद्यपि प्रतिभागिनः विजयं फलप्रदं मन्यन्ते तथापि वयं मन्यामहे यत् ते अधिकं अवगताः आसन् यत् एतेन तेषां मनोदशां उत्तमम् अभवत्।

एतेन तेषां परिवर्तनं (उत्तमं वा दुष्टं वा) वातावरणे शीघ्रं समायोजितुं साहाय्यं कर्तुं शक्यते तथा च भविष्ये पुरस्कारं प्राप्तुं अपेक्षाभ्यः अत्यन्तं व्याप्तं भवितुं रक्षितुं शक्यते।परन्तु द्विध्रुवीविकारयुक्तानां प्रतिभागिनां कृते एतत् विपरीतम् आसीत् । फलं कियत् रोमाञ्चकं वा सुखदं वा इति ते स्वभावं त्यक्तुं न्यूनतया समर्थाः इति तात्पर्यम् ।

एते निष्कर्षाः द्विध्रुवीविकारयुक्ताः जनाः दुष्चक्रे किमर्थं अटितुं शक्नुवन्ति यत्र तेषां मनोदशा वर्धते तथा च कदाचित् सामान्यतः अधिकं जोखिमं स्वीकुर्वन्ति इति व्याख्यातुं साहाय्यं कर्तुं शक्नुवन्ति

यत् तन्त्रं सकारात्मकं मनोदशां प्रेरयति तत् नकारात्मकं मनोदशाचक्रं अपि प्रेरयितुं शक्नोति । यदि भवान् विजयस्य क्रमे अस्ति तथा च अप्रत्याशितरूपेण हारितः भवति तर्हि मनोदशा नकारात्मकचक्रं प्रति गन्तुं शक्नोति, अपेक्षाः नकारात्मकाः भवन्ति, तदनुसारं व्यवहारः च परिवर्तते तथापि भविष्यस्य अध्ययनस्य नकारात्मकभावचक्रस्य अधिकविशेषरूपेण अन्वेषणस्य आवश्यकता भविष्यति।अस्माकं निष्कर्षाः एतादृशानां हस्तक्षेपाणां विकासे अपि सहायकाः भवितुम् अर्हन्ति ये द्विध्रुवीविकारयुक्तानां जनानां मनोभावं तेषां धारणाभ्यः निर्णयेभ्यः च उत्तमरीत्या वियुग्मितुं साहाय्यं कुर्वन्ति, रोमाञ्चकारी अनुभवान् मन्दं न कुर्वन्ति।

यतो हि डोपामाइन् न्यूरॉन्सः उदरस्य स्ट्रेटम इत्यनेन सह निकटतया सम्बद्धाः सन्ति, अतः डोपामाइन् औषधेन अस्य मनोदशायाः पूर्वाग्रहस्य सुधारः कर्तुं शक्यते वा इति द्रष्टुं रोचकं भविष्यति (संभाषणम्) GRS

GRS