लण्डन्, इङ्ग्लैण्ड्-देशस्य महान् सर जेफ्री बहिष्कारः द्वितीयवारं कण्ठस्य कर्करोगेण पीडितः अस्ति, तस्य रोगस्य चिकित्सायै सप्ताहद्वयेन अनन्तरं शल्यक्रिया भविष्यति।

"गतकेषु सप्ताहेषु मया एमआरआइ-स्कैन्, सीटी-स्कैन्, पीईटी-स्कैन्, द्वौ बायोप्सी च कृतौ अधुना पुष्टिः कृता यत् मम कण्ठस्य कर्करोगः अस्ति, अतः शल्यक्रियायाः आवश्यकता भविष्यति" इति ८३ वर्षीयस्य उद्धृतम् 'द टेलिग्राफ' इत्यस्य कथनम् ।

"पूर्वानुभवात् अहं अवगच्छामि यत् द्वितीयवारं कर्करोगं दूरीकर्तुं मम उत्तमचिकित्सायाः आवश्यकता भविष्यति तथा च किञ्चित् भाग्यस्य आवश्यकता भविष्यति तथा च यदि शल्यक्रिया सफला भवति चेदपि प्रत्येकः कर्करोगरोगी जानाति यत् तेषां पुनरागमनस्य सम्भावनायाः सह जीवितुं भवति।

"अतः अहं केवलं तस्य सह अग्रे गत्वा उत्तमस्य आशां करिष्यामि।"

१०८ टेस्ट्-क्रीडासु ८११४ रनस्य स्कोरं कृतवान् पूर्वः इङ्ग्लैण्ड्-क्रीडकः प्रथमवारं २००२ तमे वर्षे ६२ वर्षे एव अस्य रोगस्य निदानं प्राप्तवान् ।जीवितुं केवलं मासत्रयं दत्तः चेत् बहिष्कारः स्वपत्न्याः पुत्रीयाः च समर्थनेन स्वस्य युद्धं कृतवान् मार्गः ३५ रसायनचिकित्सासत्रं गत्वा।

१५१ प्रथमश्रेणीशताब्दं कृत्वा बहिष्कारः १९८२ तमे वर्षे निवृत्तः अभवत्, ततः परं बीबीसी-संस्थायाः टिप्पणीकाररूपेण सफलं मीडिया-वृत्तिम् अवाप्तवान् । अन्ततः सः २०२० तमे वर्षे अस्य भूमिकायाः ​​पदं त्यक्तवान् ।