मुम्बई, दिल्लीपश्चात् मुम्बईनगरे सीएनजी-मूल्यं प्रतिकिलोग्रामं १.५० रूप्यकाणि, गृहेभ्यः पाइप्-द्वारा पाक-गैसस्य दरं च Re 1-इत्यनेन वर्धितम् अस्ति, यतोहि निवेशव्ययस्य वृद्ध्या।

मुम्बई-नगरे परितः नगरेषु च पाकार्थं सीएनजी-विक्रयणं वाहन-वाहनानां कृते, पाइप्-प्राकृतिकगैसस्य गृहेषु च विक्रयणं कुर्वती महानगर-गैस्-लिमिटेड्-संस्थायाः कथनमस्ति यत्, वर्धितानि मूल्यानि ८-९ जुलै-दिनाङ्कयोः मध्यरात्र्याः आरभ्य प्रवर्तन्ते।

"सीएनजी तथा घरेलुपाइप्ड् प्राकृतिकगैसस्य (पीएनजी) खण्डानां वर्धमानमात्रायाः पूर्तये तथा च घरेलुगैसविनियोगे अधिकस्य अभावस्य कारणात् एमजीएल अतिरिक्तविपण्यमूल्येन प्राकृतिकगैसस्य (आयातितः एलएनजी) स्रोतः प्राप्नोति यस्य परिणामेण गैसव्ययः अधिकः अभवत्" इति फर्मः इति वक्तव्ये उक्तम्।

"गैसव्ययस्य वृद्धिं आंशिकरूपेण प्रतिपूर्तिं कर्तुं" एमजीएल इत्यनेन मुम्बईनगरे परिसरे च सीएनजी इत्यस्य वितरितमूल्यं प्रति किलोग्रामं १.५० रुप्यकाणि, घरेलुपीएनजी इत्यस्य वितरितमूल्यं प्रतिमानकघनमीटर् १ रुप्यकाणि च वर्धितम् अस्ति

तदनुसारं सीएनजी इत्यस्य सर्वेषां करानाम् अन्तर्गतं संशोधितं वितरितमूल्यं मुम्बई-नगरे परिसरे च प्रतिकिलो ७५ रुप्यकाणि, घरेलु-पीएनजी-मूल्यं च ४८ रुप्यकाणि प्रति-एससीएम-रूप्यकाणि भविष्यन्ति

२२ जून दिनाङ्के राष्ट्रियराजधानीयाः तत्समीपस्थानां च नगरानां कृते नगरगैस-अनुज्ञापत्रधारकः इन्द्रप्रस्थगैस् लिमिटेड् इत्यनेन दिल्लीनगरे सीएनजी-मूल्यं प्रति किलोग्रामं १ रुप्यकेन वर्धयित्वा ७५.०९ रुप्यकाणि यावत् अभवत् परन्तु तया पीएनजी-दराः न स्पृष्टाः आसन्, येषां मूल्यं प्रति-एससीएम ४८.५९ रुप्यकाणि अद्यापि वर्तते ।

"उपरोक्तपुनरीक्षणस्य अनन्तरम् अपि एमजीएलस्य सीएनजी मुम्बईनगरे वर्तमानमूल्यस्तरस्य क्रमशः पेट्रोल-डीजलयोः तुलने प्रायः ५० प्रतिशतं १७ प्रतिशतं च आकर्षकबचनां प्रदाति, यदा तु एमजीएलस्य घरेलुपीएनजी अतुलनीयसुविधां, सुरक्षां, विश्वसनीयतां,... उपभोक्तृभ्यः पर्यावरणसौहृदं भवति" इति कम्पनी अवदत्। "लघुवृद्धेः अनन्तरम् अपि एमजीएलस्य सीएनजी-आन्तरिक-पीएनजी-मूल्यं देशस्य न्यूनतमेषु अस्ति" ।

भूमौ समुद्रतलात् च बहिः पम्पितः प्राकृतिकवायुः वाहनानां चालनार्थं सीएनजीरूपेण परिणमति, पाकार्थं गृहेषु पाइप् इत्यनेन प्रेषितः भवति । परन्तु राज्यस्वामित्वस्य तेलप्राकृतिकगैसनिगमस्य (ओएनजीसी) घरेलुक्षेत्रेभ्यः आपूर्तिः माङ्गल्याः तालमेलं न गतवती।

ओएनजीसीक्षेत्रेभ्यः गैसः सीएनजी-माङ्गस्य ६६-६७ प्रतिशतं भागं पूरयति, शेषं आयातं कर्तव्यम् अस्ति ।