जोहान्सबर्ग्, देशात् बहिः आयोजितानां खेलो इण्डियाक्रीडाणां प्रथमचरणस्य पखवाडस्य क्रियाकलापस्य अनन्तरं दक्षिण आफ्रिकादेशे सफलतया समाप्तः यस्मिन् स्थानीयदक्षिण आफ्रिकादेशिनः भारतीयाः च प्रवासिनः वॉलीबॉल, बैडमिण्टन, टेबलटेनिस्, शतरंजप्रतियोगितासु एकीकृताः अभवन्।

दक्षिणे निवसतां प्रवासीभारतीयानां संस्थायाः इण्डिया क्लबस्य अध्यक्षः मनीषगुप्तः अवदत् आफ्रिका।

इण्डिया क्लब इत्यनेन जोहान्सबर्ग्-नगरे भारतस्य महावाणिज्यदूतावासेन सह सह-आयोजकत्वं कृतम् ।

“खेलो इण्डिया-कार्यक्रमानाम् समन्वयने सहायतां कर्तुं महावाणिज्यदूत-महेशकुमारस्य अनुरोधं वयं हर्षेण स्वीकृतवन्तः, अस्माकं कार्यकारीसदस्याः च उत्साहेन भावुकतया च दक्षिण-आफ्रिका-देशे कतिपयान् भारतीय-प्रवासी-सङ्गठनान् सहायतार्थं रज्जुं बद्धवन्तः” इति गुप्तः अवदत्

“अस्माकं समावेशीत्वस्य उद्देश्यं दक्षिण आफ्रिका-तमिल-सङ्घस्य वॉलीबॉल-प्रतियोगितायां सम्मिलितं दृष्टवान् । गौटेङ्ग मलयाली एसोसिएशन् इत्यनेन बैडमिण्टन-प्रतियोगितायाः प्रभारः गृहीतः यदा इण्डिया-क्लबः अन्तर्राष्ट्रीय-ग्रेडिंग्-सहितं शतरंज-प्रतियोगितायाः व्यवस्थां कृतवान्, एतेषां क्रीडाणां कृते स्थानीय-संस्थाभिः सह राष्ट्रिय-चैम्पियनशिप-कार्यक्रमरूपेण टेबल-टेनिस्-क्रीडायाः व्यवस्थां कृतवान्” इति गुप्तः अजोडत्

कुमारः अवदत् यत् भारतसर्वकारेण २०१७ तमे वर्षे आरब्धं खेलो इण्डिया भारते क्रीडायाः विकासाय समर्पिता अस्ति।

“वयं एतत् राष्ट्रियसीमातः परं नेतुम् इच्छामः यतोहि क्रीडा जनान् एकीकृत्य यथा अन्यत् किमपि न शक्नोति” इति कुमारः अवदत्।

“दक्षिण-आफ्रिका-देशे विदेशे प्रथम-खेलो-इण्डिया-मञ्चनं कृत्वा अस्माकं द्वयोः देशयोः सदैव यः विशेषः सम्बन्धः अस्ति, तस्य विषये अधिकं प्रकाशयति, यत्र जन-जन-स्तरः अपि अस्ति, यत् भारतीय-उभय-देशयोः एतेषां चतुर्णां प्रतियोगितानां समर्थनेन पुनः एतावत् सुष्ठु सिद्धम् अभवत् | प्रवासिनः अपि च स्थानीयजनसंख्या” इति कुमारः अवदत्, अन्येषां देशानाम् अपि एतस्य अनुकरणस्य आशा अस्ति इति च अवदत् ।

कुमारः अवदत् यत् जनाः भागं ग्रहीतुं समीपस्थेभ्यः लेसोथो-जिम्बाब्वे-राज्येभ्यः अपि गतवन्तः।

कूटनीतिज्ञः अवदत् यत् एतानि क्रीडाः क्रिकेट् अथवा फुटबॉल इत्यादीनां लोकप्रियक्रीडाणां मुख्यधारायां न सन्ति इति कारणतः अस्य क्रीडायाः चयनं कृतम्, तथैव कतिपये प्रतियोगिनः दक्षिण आफ्रिकादेशे निवसतां अन्यविदेशीयदेशानां नागरिकाः अपि सन्ति इति च अवदत्।

कुमारः अवदत् यत् आगामिषु वर्षेषु शीर्षस्थाने स्थिता चेरी दक्षिण आफ्रिकादेशस्य खिलाडयः भारतं गच्छन्ति, भारतीयक्रीडकाः दक्षिण आफ्रिकादेशं क्रीडितुं भागं ग्रहीतुं च आगच्छन्ति इति द्रष्टुं भविष्यति।

“अस्माकं आशास्ति यत् भारतीयप्रवासी अपि तस्मिन् अन्यस्मिन् अन्तर्राष्ट्रीयकार्यक्रमे भागं ग्रहीतुं शक्नोति। यथा अस्माकं राष्ट्रमण्डलक्रीडा, एशियाक्रीडा, ओलम्पिक इत्यादयः सन्ति, अतः भवतु एतत् एकं आन्दोलनं भवितुम् अर्हति यत् खेलो इण्डियाक्रीडा भवितुम् अर्हति” इति कुमारः अवदत्।