लखनऊ, भाजपा नेतृत्वे केन्द्रसर्वकारे पर्दाफाशं कृत्वा समाजवादीभागस्य प्रमुखः अखिलेशयादवः गुरुवासरे चिन्तितवान् यत् देशस्य सीमाः किमर्थं संकुचन्ति, तस्य प्रेसः कियत् स्वतन्त्रः अस्ति इति।

यादवः अत्र ईद-उल-फितर-दिने ऐशबाग-ईदगाह-स्थले विशेष-नमाजेषु भागं गृहीत्वा अस्मिन् अवसरे जनानां अभिवादनं कृतवान् ।

"जनाः अवलोकयन्ति यत् अस्माकं देशः यः एकदा विकासशीलः आसीत्, अधुना अत्र कानूनव्यवस्थायाः th स्थितिः का अस्ति, अस्माकं बेरोजगारीस्तरः किम्, ou press कियत् स्वतन्त्रः अस्ति, स्वास्थ्यस्य दरिद्रतासूचकाङ्कस्य च मापदण्डेषु वयं कुत्र तिष्ठामः Why are our." सीमाः संकुचन्ति?" यादवः किमपि नाम न गृहीत्वा अवदत्।

"जनाः एतेषु विषयेषु मतदानं कर्तुं गच्छन्ति, ते च परिवर्तनं आनेतुं निश्चयं कृतवन्तः" इति उत्तरप्रदेशस्य पूर्वमुख्यमन्त्री प्रारम्भे "उत्सवसमये" किमपि राजनैतिकटिप्पणीं कर्तुं अस्वीकृतवान्

पूर्वं दिवसे काङ्ग्रेसेन प्रधानमन्त्रिणं नरेन्द्रमोदीं चीनदेशस्य सीमाउल्लङ्घनानां कृते “अप्रभावी दुर्बलं च” प्रतिक्रियां दत्तुं लक्ष्यं कृतम्, जून २०२० तमे वर्षे स्वस्य वक्तृणां कृते १४० कोटिभारतीयानां कृते क्षमायाचनां कर्तुं आग्रहः कृतः यत् कोऽपि भारतं प्रविष्टवान् न च कोऽपि कस्यापि पदस्य कब्जां कृतवान्।

काङ्ग्रेस-महासचिवः जयराम-रमेशः न्यूजवी-पत्रिकायाः ​​साक्षात्कारे अवदत् यत् "प्रधानमन्त्री कायरतापूर्वकं दुर्गते आसीत्" इति ।

न्यूजवीक्-पत्रिकायाः ​​साक्षात्कारे मोदीः प्रतिपादितवान् यत् भारत-चीनयोः मध्ये स्थिरः शान्तिपूर्णः च सम्बन्धः सम्पूर्णस्य क्षेत्रस्य विश्वस्य च कृते महत्त्वपूर्णः अस्ति, एषा व्यक्ता आशा यत् सकारात्मकं रचनात्मकं च द्विपक्षीयं सङ्गतिं a कूटनीतिक-सैन्य-स्तरयोः माध्यमेन द्वयोः देशयोः समर्थः भविष्यति | स्वसीमासु शान्तिं शान्तिं च पुनः स्थापयितुं, स्थापयितुं च।