कोल्लम (केरल), लुकोसे स्वस्य अग्रजायाः पुत्रीयाः कृते एकं मोबाईलफोनं क्रीतवन् आसीत् यया प्लस् टू (क्लास १२) बोर्डपरीक्षायां उत्तमं अंकं प्राप्तम् आसीत्, आगामिमासे च तत् आनेतुं गच्छति स्म यदा सः गृहम् आगत्य तस्याः प्रवेशस्य व्यवस्थां कर्तुं योजनां कृतवान् आसीत् बेङ्गलूरुनगरे नर्सिंग् पाठ्यक्रमः।

परन्तु बुधवासरे तस्य परिवारस्य समीपं यत् प्राप्तम् तत् अपुष्टानि वार्तापत्राणि आसन् यत् सः यस्मिन् भवने निवसति स्म, कुवैतदेशे, तस्मिन् भवने अग्निः प्रज्वलितः यस्मिन् न्यूनातिन्यूनं ४९ जनानां प्राणाः गताः, अन्ये बहवः अपि घातिताः।

तस्य एकः बन्धुजनः गुरुवासरे टीवी-चैनेल्-सञ्चारमाध्यमेन अवदत् यत् लुकोसे-मित्राः आहूय किं घटितम् इति सूचितवन्तः ।

"ते अस्मान् अवदन् यत् अग्निदुर्घटना प्रातः ४ वादनस्य समीपे अभवत् तथा च तस्मिन् समये लुकोसे तत्रत्यस्य एकस्य चर्चस्य पादरीं आहूतवान् आसीत्। सः पादरी इत्यनेन सह संक्षेपेण उक्तवान् यत् आह्वानस्य विच्छेदः भवितुं पूर्वं। स्वस्य दूरभाषं पुनः आह्वयन् सः ध्वनिं कुर्वन् आसीत्, परन्तु न कश्चित् उद्धृतवान्" इति सः अवदत्।

तस्मिन् समये सर्वेषां मनसि सः जीवति इति ज्ञातिः अवदत्।

पश्चात् मित्राणि चर्चस्य सदस्याः च लुकोस् यत्र निवसति स्म तस्मिन् भवने समीपस्थेषु चिकित्सालयेषु च पृष्ट्वा अग्निना गृहीतानाम् मध्ये सः अपि अस्ति इति सः अवदत्।

"किन्तु तस्य मृत्युः न पुष्टः। ततः सायंकाले मित्राणि चर्चस्य सदस्याः च पुलिसं गत्वा पृच्छितुं गतवन्तः तदा एव तस्य मृत्युः पुष्टः अभवत्" इति ज्ञातिः अवदत्।

ज्ञातिः अपि अवदत् यत् विगत १८ वर्षाणि यावत् कुवैतदेशे कार्यं कृतवान् लुकोसः पिता (९३), ८८ वर्षीयः माता, पत्नी, द्वौ पुत्रौ च त्यक्तवान्।

"तस्य अग्रजः पुत्री प्लस् २ इत्यत्र उत्तमं अंकं प्राप्तवान्। अतः, सः तस्याः कृते एकं दूरभाषं क्रीतवन् आसीत्। सः आगामिमासे आगन्तुं योजनां कृत्वा तत् आनेतुं गच्छति स्म। सः तां नर्सिंग् पाठ्यक्रमे प्रवेशार्थं बेङ्गलूरुनगरं अपि नेष्यति स्म, " इति बान्धवः अपि अवदत् ।

दक्षिणे मङ्गफनगरे १९६ प्रवासीश्रमिकाः यत्र निवसन्ति स्म तत्र सप्तमहलभवने बुधवासरे अग्निप्रकोपे न्यूनातिन्यूनं ४९ विदेशीयाः श्रमिकाः मृताः, अन्ये ५० जनाः घातिताः च।

अधिकांशः मृत्योः धूमनिःश्वासस्य कारणेन अभवत् इति कुवैती-माध्यमेन उक्तं यत् अग्निः पाकशालायां आरब्धः इति।

निर्माणसंस्था एनबीटीसी समूहेन १९५ तः अधिकानां श्रमिकाणां वासार्थं भवनं भाडेन दत्तम्, येषु अधिकांशः केरल-तमिलनाडु-उत्तर-राज्येभ्यः भारतीयाः सन्ति इति कुवैती-माध्यमेन उक्तम्।