नवीदिल्ली, दिल्ली उच्चन्यायालयेन खाद्यसुरक्षानियामकस्य एफएसएसएआइ इत्यस्य निर्णयः समर्थितः यत् पानमसालापैकेजेषु स्वास्थ्यस्य चोटस्य विरुद्धं वैधानिकचेतावनीनां आकारः पूर्वस्य ३ मि.मी.तः लेबलस्य अग्रभागस्य ५० प्रतिशतं यावत् वर्धितः।

कार्यवाहकमुख्यन्यायाधीशस्य मनमोहनस्य नेतृत्वे एकः पीठः एकस्य पान मसालानिर्मातृणां याचिकां खारिजं कृतवान्, यः अक्टोबर् २०२२ तमे वर्षे एफएसएसएआइ द्वारा जारीकृतां अधिसूचनां चुनौतीं दत्तवान्, तथा च उक्तवान् यत् एतत् जनादेशं स्वास्थ्ये बृहत्तरस्य जनहितस्य रक्षणस्य विधायी अभिप्रायं प्रभावी करोति, यत् अस्ति सर्वोपरि, तथा च निर्मातुः व्यक्तिगतहानिः अतिक्रान्तः ।

न्यायाधीशः मनमीट् पी.एस.

याचिकाकर्ता धर्मपालसत्यपाल लिमिटेड् -- पान मसाला ब्राण्ड् रजनीगन्धा, तान्सेन्, मस्ताबा इत्यादीनां अनुज्ञापत्रधारी निर्माता व्यापारी च -- तस्य एकः भागधारकः च यदि याचिका खारिजः भवति तर्हि नूतनपैकेजिंग् आवश्यकतायाः अनुपालनाय "पर्याप्तसमयः" अपि याचितवान् आसीत्

न्यायालयेन स्वस्य निर्णये उक्तं यत् याचिकाकर्ता कम्पनी स्वस्य उत्पादस्य पैकेजिंग् परिवर्तयितुं नियमस्य अनुपालनाय च पर्याप्तः समयः पूर्वमेव प्रदत्तः अस्ति।

"आक्षेपितविनियमस्य विकारविषये अस्माकं निष्कर्षान् दृष्ट्वा वयं याचिकाकर्तायाः उत्पादस्य पैकेजिंग् संक्रमणस्य अनुमतिं दातुं अधिकं समयं दातुं न प्रवृत्ताः" इति तत्र उक्तम्।

याचिकाकर्ताभिः वैधानिकचेतावनीयाः परिमाणं न्याय्यं कर्तुं कोऽपि अध्ययनः, दत्तांशः, सामग्री वा नास्ति इति आधारेण नियमस्य उपरि आक्रमणं कृतम् आसीत्, तथा च अधिसूचना "सनक, अनुमानं, अनुमानं च" आधारितं इति कारणेन प्रहारस्य उत्तरदायी इति अवदन्

न्यायालयेन तु अवलोकितं यत् अभिलेखानुसारं खाद्यप्राधिकरणस्य लेबलस्य अग्रभागे चेतावनी आकारं ५० प्रतिशतं यावत् वर्धयितुं निर्णयः विशेषज्ञाध्ययनं प्रतिवेदनं च सहितं प्रासंगिकसामग्रीणां "समन्वितविमर्शानां" आधारेण भवति , यत् दर्शितवान् यत् पान मसाले अरेका-अखरोटस्य उपयोगः उपभोक्तृणां कृते अत्यन्तं खतरनाकः अस्ति अतः, चेतावनीवर्धनस्य आवश्यकता आसीत्

चेतावनीवक्तव्यस्य आकारवर्धनेन व्यापारचिह्नकानूनस्य प्रतिलिपिधर्मकानूनस्य च अन्तर्गतं तस्य अधिकाराः अपहृताः इति याचिकाकर्तायाः दावान् अपि अङ्गीकृतवान् यतः एतेन संकुलस्य स्थानं संकुचितं जातम्।

"प्रतिवादी क्रमाङ्कः २ द्वारा प्राप्तुं प्रयत्नस्य जनस्वास्थ्यस्य रक्षणस्य प्रवर्धनस्य च उद्देश्यं दृष्ट्वा, व्यापारचिह्नस्य प्रदर्शने स्थानस्य संकुचनं, यदि अस्ति, तर्हि जनस्वास्थ्यं दृष्ट्वा आक्षेपितविनियमस्य प्रहारस्य आधारः नास्ति चिन्ता" इति न्यायालयः अवदत्।

तया उल्लेखितम् यत् यद्यपि पान मसाला-उत्पादानाम् प्रतिबन्धस्य विश्वव्यापी अनुशंसा अस्ति तथापि भारतीय-खाद्यसुरक्षा-मानक-प्राधिकरणेन (FSSAI) वर्तमानकाले केवलं चेतावनी-आकारं वर्धयितुं सीमित-पदं स्वीकृतम् अस्ति तथा च याचिकाकर्तायाः प्रतिरोधेन तत् दर्शितम् | केवलं तेषां व्यक्तिगतहितस्य अधीनतां कर्तुम् इच्छति स्म ।

"अस्याः न्यायालयस्य मतं यत् आक्षेपितः नियमः बृहत्तरस्य जनहितस्य रक्षणस्य विधायी अभिप्रायं प्रभावयति यत् सर्वोपरि अस्ति तथा च यथा सर्वोच्चन्यायालयेन यूनिकॉर्न इण्डस्ट्रीज इत्यत्र धारितं तथा जनस्वास्थ्यस्य बृहत्तरं जनहितं व्यक्तिगतहानितः अधिकं भविष्यति अत्र याचिकाकर्ता इव निर्माता/अनुज्ञापत्रधारकः" इति तया अवलोकितम्।

न्यायालयेन उक्तं यत् जनादेशः "आनुपातिकतायाः परीक्षणं" पूरयति यतः वैधानिकस्वास्थ्यचेतावनीवक्तव्यं महत्त्वपूर्णं जनस्वास्थ्यपरिपाटम् आसीत्, तथा च याचिकाकर्ता मद्यस्य शीशीषु वैधानिकस्वास्थ्यचेतावनीयाः कृते ३ मि.मी.-आकारस्य समतायाः दावान् कर्तुं न शक्नोति।