नवीदिल्ली [भारत], समाजवादीदलः प्रथमसंसदसत्रस्य आरम्भात् पूर्वं, लोकसदस्यसमाप्तेः अनन्तरं श्वः प्रातः १० वादने दिल्लीनगरस्य संसदभवने संसदीयदलकार्यालये स्वसांसदानां निर्णायकसभां आहूयिष्यति सभानिर्वाचनं २०२४ इति सूत्रेषु उक्तम्।

पार्टी प्रमुख अखिलेश यादव के अध्यक्षता मे बैठक होगा।

संसदसत्रस्य, आगामिलोकसभासभापतिनिर्वाचनस्य च विषये रणनीतयः सज्जीकरिष्यति, यत् जूनमासस्य २६ दिनाङ्के भवितुं निश्चितम् अस्ति।

इदानीं प्रो-टेम् स्पीकररूपेण नियुक्तः भाजपा सांसदः भरतरुहरी महताबः नवनिर्वाचितसदस्यानां शपथग्रहणं करिष्यति, सदनस्य कार्यवाही च निरीक्षयिष्यति।

परन्तु काङ्ग्रेसस्य वरिष्ठतमदलितसांसदकोडिकुन्नीलसुरेशस्य उपरि सप्तकार्यकालस्य भाजपासांसदभारतरुहारीमहताबस्य लोकसभायाः प्रो-टेमस्पीकररूपेण नियुक्तेः केन्द्रसर्वकारस्य निर्णये काङ्ग्रेसपक्षेण तीक्ष्णप्रतिक्रिया कृता अस्ति यत् भाजपायाः नियुक्तिः काङ्ग्रेसस्य... वरिष्ठसदस्यस्य नियुक्तेः पारम्परिकप्रथा।

ततः पूर्वं गुरुवासरे संसदीयकार्यमन्त्री किरेन् रिजिजुः घोषितवान् यत् राष्ट्रपतिः द्रौपदी मुर्मूः भाजपासांसदं भरतृहरी महताबं १८ तमे लोकसभायाः प्रो टेम् स्पीकररूपेण नियुक्तवान्।

राष्ट्रपति मुर्मू इत्यनेन नवनिर्वाचितसदस्यानां शपथग्रहणे स्पीकर प्रोटेम् इत्यस्य सहायार्थं सुरेश कोडिकुन्नीलः, थालिककोट्टै राजुथेवर बालू, राधामोहनसिंहः, फग्गनसिंहकुलस्ते, सुदीपबन्ध्योपाध्यायः च नियुक्ताः।

सामान्यनिर्वाचनानन्तरं १८ तमे लोकसभायाः प्रथमः सत्रः अस्ति, यस्मिन् राष्ट्रियलोकतान्त्रिकगठबन्धने २९३ आसनानि, भारतखण्डेन २३४ सीटानि च प्राप्तानि।

राज्यसभासत्रस्य आरम्भः जूनमासस्य २७ दिनाङ्के भविष्यति।