नवीदिल्ली, सौर-सञ्चालित-ईवी-चार्जिंग-अन्तर्गत-संरचनानां तीव्र-प्रसारणं, ऊर्ध्वाधर-वनानि च तेषु नवीन-विचारेषु अन्यतमाः सन्ति, येषु दिल्ली-सर्वकारः वायु-प्रदूषणस्य जलवायु-परिवर्तनस्य च द्विगुण-चुनौत्यस्य निवारणाय चिन्तयति |.

अन्येषु नवीनविचारेषु दीपकस्तम्भानां, पार्किङ्गस्थानानां, पेट्रोलपम्पानां च पुनः प्रयोजनं कृत्वा चार्जिंगस्थलानां, बैटरी-अदला-बदली-स्थानकानां च निर्माणं भवति अपि च, द्रुत-चार्जिंग-कार्यं, सार्वजनिक-वाई-फाई, वस्तूनाम् अन्तर्जालं च संयोजयित्वा "स्मार्ट पोल्स्" शीघ्रमेव दिल्लीनगरे वास्तविकतां प्राप्तुं शक्नुवन्ति इति एकः सर्वकारीयः अधिकारी अवदत्।

एतेषां विचाराणां चर्चा जूनमासे जलवायुपरिवर्तनसम्बद्धस्य दिल्लीनगरस्य राज्यस्तरीयसञ्चालनसमितेः बैठक्यां कृता आसीत्, जलवायुपरिवर्तनविषये नगरसर्वकारस्य नूतनकार्ययोजनायां तेषां समावेशः भवितुं शक्यते।

यदा जलवायुपरिवर्तनेन जनसङ्ख्यायुक्ते भूपरिवेष्टे च नगरे उष्णतरङ्गाः, प्रचण्डवृष्टिघटनाश्च अधिकाः भवन्ति, तदा अध्ययनेन ज्ञायते यत् वायुप्रदूषणेन दिल्लीनिवासिनां आयुः ११.९ वर्षाणि न्यूनीकरोति।

राष्ट्रियराजधानीयां वाहनतः ग्रिड् (V2G) प्रौद्योगिक्याः कार्यान्वयनस्य क्षमताम् अपि सर्वकारः अन्वेषयति। V2G इत्यनेन विद्युत्वाहनस्य बैटरीतः ऊर्जां पुनः विद्युत्जालं प्रति धक्कायितुं शक्यते, ऊर्जायाः उत्पादनस्य उपभोगस्य च भिन्नतायाः सन्तुलनं भवति ।

सघनवनस्पतिभिः आवृतानां ऊर्ध्वाधरवनानां अथवा आवासीयगोपुराणां अवधारणा अपि वायुप्रदूषणस्य न्यूनीकरणस्य साधनरूपेण सर्वकारस्य ध्यानं आकर्षितवती अस्ति

दिल्लीसर्वकारः अपि आन्तरिकतापमानं न्यूनीकर्तुं श्वेतवर्णीयतापप्रतिबिम्बितरङ्गेन छतानां रङ्गस्य अभियानस्य योजनां कुर्वन् अस्ति इति अधिकारी अवदत्।

एषः प्रयासः चरमग्रीष्मकाले दुर्बलजनसङ्ख्यासु अत्यन्तं तापस्य प्रभावं न्यूनीकर्तुं सर्वकारस्य योजनायाः भागः अस्ति ।

नगरसर्वकारः २०३५-२०४० यावत् शून्य-उत्सर्जन-बस-बेडां प्रति पूर्णतया संक्रमणस्य चिन्तनं कुर्वन् अस्ति ।

सम्प्रति दिल्लीनगरे १६५० विद्युत्बसाः प्रचलन्ति, ये सर्वेषु भारतीयनगरेषु सर्वाधिकाः सन्ति । २०२५ तमस्य वर्षस्य अन्ते दिल्लीनगरे ८,००० तः अधिकाः ई-बस्-यानानि कार्यरताः भवेयुः इति सर्वकारस्य लक्ष्यम् अस्ति ।

अस्मिन् वर्षे जलवायुपरिवर्तनस्य निवारणाय नूतना, यद्यपि विलम्बिता, कार्ययोजना कार्यान्वितुं दिल्लीनगरस्य उद्देश्यम् अस्ति।

आधिकारिकस्रोताः अवदन् यत् अन्तिमः मसौदा सज्जः अस्ति, केन्द्रीयपर्यावरणमन्त्रालयं प्रति प्रेषणात् पूर्वं नगरसर्वकारस्य पर्यावरणमन्त्रीणां अनुमोदनस्य प्रतीक्षा च अस्ति।

भारतेन २००८ तमे वर्षे जलवायुपरिवर्तनविषये राष्ट्रियकार्ययोजना (NAPCC) प्रवर्तयिता, तदनन्तरं राज्यसर्वकारेभ्यः राष्ट्रियरणनीतिभिः सह सङ्गतिं कृत्वा जलवायुपरिवर्तनविषये स्वकीयानि राज्यकार्ययोजनानि (SAPCC) विकसितुं कथितम्

सप्तवर्षीयहितधारकपरामर्शस्य अनन्तरं २०१९ तमे वर्षे अन्तिमरूपेण निर्धारिता २०१०-२०२० कालखण्डस्य दिल्लीनगरस्य पूर्वजलवायुकार्ययोजना अधुना जीर्णा अस्ति नूतनयोजनायाः कार्यं २०२१ तमे वर्षे आरब्धम्, प्रथमः मसौदाः २०२२ तमे वर्षे सम्पन्नः ।परामर्शानां अन्तिमरूपेण निर्धारणाय योजनायाः सूक्ष्मसमायोजनाय च प्रायः वर्षद्वयं यावत् समयः अभवत्