केजरीवालः तस्मिन् एव दिने स्वस्य प्रचारकार्यक्रमं पुनः आरभ्य समयं न व्ययितवान् । परन्तु यदा सः राजनैतिकक्षेत्रे पुनः पदाभिमुखीभवति स्म तदा भारतीयजनतपक्षेण आपप्रमुखं लक्ष्यं कृत्वा नूतनं पोस्टरं अनावरणं कृतम्।

अरविन्द केजरीवालं "भ्रष्टाचार का बेताज बद्धशाह" (भ्रष्टाचारस्य अमुकुटयुक्तः रिश्तेदारः) इति लेबलं कृत्वा दिल्ली भाजपायाः आधिकारिकः एक्स हन्डलः पोस्टरं थ कैप्शनेन साझां कृतवान् यत् "भ्रस्ताचारी जेल के अन्दर हो या बहार, भरस्ताचारी भरस्ताचारी हॉट है! (भ्रष्टाचारी हो वा व्यक्तिः कारागारे वा बहिः अस्ति वा, भ्रष्टः भ्रष्टः एव तिष्ठति!)"

भाजपा मन्यते यत्, जमानतेन बहिः स्थित्वा केजरीवालः स्वशैल्यानुसारं निर्वाचनप्रचारं प्रभावितं कर्तुं प्रयतते। अतः भ्रष्टाचारस्य विषये आप-केजरीवालयोः सङ्घर्षं कर्तुं दलस्य उद्देश्यम् अस्ति।

अपि च, भाजपा इत्यस्य अभिप्रायः अस्ति यत् आप इत्यस्मै 'खालिस्तानी-वित्तपोषणस्य' विषयं प्रकाशयितुं दिल्ली-पार्श्वे भाजपा अपि आप-केजरीवाल-सम्बद्धानां भ्रष्टाचारस्य, राष्ट्रियसुरक्षायाः च चिन्तानां विषये पञ्जा-देशाय राजनैतिकसन्देशं प्रेषयितुं प्रयतते।