पटना, दिल्ली-प्रशिक्षण-संस्थाने सिविल-सेवा-आकांक्षिणां त्रयाणां हाले एव मृत्योः अनन्तरं पटना-जिल्ला-प्रशासनेन स्थानीय-प्रशिक्षणकेन्द्रेषु अतिसङ्ख्यायाः विषये तत्कालं चिन्ता उत्पन्ना, तेषां कृते नियामक-मानकानां पूर्तये एकमासस्य समयसीमा निर्धारिता च।

जिलादण्डाधिकारी चन्द्रशेखरसिंहः बुधवासरे अवदत् यत् निरीक्षणैः ज्ञातं यत् नगरस्य अधिकांशः कोचिंगकेन्द्राः अतिसङ्ख्यायुक्ताः सन्ति, ते च भीडयुक्तेषु क्षेत्रेषु स्थिताः सन्ति।

सः तु प्रमुखं खानसर-प्रशिक्षणकेन्द्रं सहितं केचन संस्थाः सीलबद्धाः अथवा सूचनाः निर्गताः इति सूचयन्तः मीडिया-समाचाराः खण्डितवान् ।

जिलाप्रशासनेन प्रशिक्षणकेन्द्रस्वामिभ्यः निर्देशः दत्तः यत् प्रत्येकं छात्रं कक्षायाः अथवा बैचस्य समये न्यूनातिन्यूनं एकं वर्गमीटर् स्थानं आवंटितं भवतु इति सुनिश्चितं कुर्वन्तु। तदतिरिक्तं नामाङ्कितानां छात्राणां संख्यायाः अनुपातेन पर्याप्तं आधारभूतसंरचना भवितुमर्हति।

"जिल्लाधिकारैः प्रशिक्षणसंस्थानां प्रचलति निरीक्षणेन ज्ञातं यत् तेषु बहुसंख्यकं अतिसङ्कीर्णं भवति, जनसङ्ख्यायुक्तेषु क्षेत्रेषु च प्रचलति। पटनानगरस्य प्रशिक्षणकेन्द्रस्वामिनः संघसदस्यैः सह अस्य विषयस्य चर्चा कृता। तेभ्यः पृष्टम् अस्ति कक्षा/बैचस्य समये प्रत्येकस्य छात्रस्य कृते न्यूनातिन्यूनं एकस्य वर्ग-मीटर्-विनियोगः सुनिश्चित्य इति एस.एम.

प्रशासनेन आज्ञापितं यत् प्रशिक्षणकेन्द्राणि भवनस्य उपनियमानाम्, अग्निसुरक्षाविनियमानाम्, अन्येषां मानकानां च पालनम् कुर्वन्ति, यत्र प्रत्येकस्मिन् कक्षायां समुचितप्रवेशनिर्गमस्थानानि सन्ति स्वामिनः एकमासस्य अन्तः प्रशिक्षणकेन्द्रसञ्चालनार्थं अनिवार्यपञ्जीकरणं प्राप्तुं निर्देशिताः सन्ति। एतेषां प्रावधानानाम् अनुपालने असफलतायाः परिणामः कठोरकार्याणि भविष्यति।

"सङ्घस्य सदस्येभ्यः एतत् सुनिश्चितं कर्तुं कथितं यत् यस्मिन् भवने प्रशिक्षणकेन्द्राणि प्रचलन्ति तस्मिन् भवने भवनस्य उपनियमानाम् कठोरतापूर्वकं पालनम् करणीयम्। तदतिरिक्तं भवने अग्निसुरक्षामार्गदर्शिकानां, अन्येषां च मानकानां पालनम् करणीयम्, यत्र प्रत्येकस्मिन् कक्षायां एकः प्रवेशबिन्दुः, एकः निर्गमबिन्दुः च सन्ति। ये केन्द्राः एकमासस्य अनन्तरं विद्यमानप्रावधानानाम् अनुपालनं न कुर्वन्ति तेषां विरुद्धं कठोरकार्यवाही भविष्यति" इति डीएम अवदत्।

पटना-नगरस्य बहिः आधुनिकसुविधायुक्तस्य समर्पिते कोचिंगग्रामस्य अथवा नगरस्य विकासाय अपि जिलाप्रशासनेन प्रस्तावः कृतः अस्ति । एषः प्रस्तावः सक्षमैः प्राधिकारिभिः सह अनुसृतः भविष्यति। केचन प्रशिक्षणकेन्द्रस्वामिनः आग्रहं कृतवन्तः यत् तेभ्यः उद्योगस्य दर्जा प्रदत्ता भवतु; तथापि सिंहः स्पष्टीकरोति यत् एतादृशाः निर्णयाः सर्वकारीयनीतिनिर्मातृणां कार्यक्षेत्रम् अस्ति।

सिंहः खान सिरस्य प्रशिक्षणसंस्थानां तालाबद्धतायाः विषये अफवाः सम्बोधितवान् यत् तदर्थं कोऽपि आदेशः न निर्गतः इति। पटनानगरस्य बोरिंग् रोड् इत्यत्र स्थितस्य खानसरस्य संस्थायाः शाखायाः तालाबन्दी बुधवासरे इति सूचना प्राप्ता, परन्तु सिंहः एतत् कस्यापि प्रशासनिकनिर्देशस्य कारणेन न इति बोधयति। खान सर इत्यस्य टिप्पणीं कर्तुं न शक्यते स्म।

दिनस्य पूर्वं अतिरिक्तमुख्यसचिवः (शिक्षा) एस.

मध्यदिल्लीनगरस्य पुरातनराजिन्दरनगरक्षेत्रे २७ जुलैदिनाङ्के प्रचण्डवृष्ट्या कोचिंगकेन्द्रस्य भवनस्य तहखाने जलप्लावनात् त्रयः सिविलसेवाआकांक्षिणः मृताः।