सौरभपहवा इति नाम्ना परिचितः २३ वर्षीयः आरोपी बीबीए-अन्तिम-वर्षस्य छात्रः, दिल्ली-नगरस्य सरस्वती-विहार-नगरस्य निवासी च अस्ति । तस्य पिता सम्यक् व्यापारी अस्ति।

विवरणं साझां कुर्वन् पुलिस उपायुक्तः (दक्षिणपश्चिमः) रोहितमीनः अवदत् यत् सुण्डा-दिनाङ्के प्रातः ४:५५ वादने त्रयः वाहनानां दुर्घटनायाः विषये पुलिस-नियन्त्रण-कक्षस्य (पीसीआर) कालः प्राप्तः।

तत्र गत्वा पुलिसदलेन ज्ञातं यत् आहताः केषुचित् अज्ञातचिकित्सालयेषु स्थानान्तरिताः सन्ति।

डीसीपी अवदत् यत् एम्सतः प्रातः ८.३ वादने शकरपुरनिवासी हरजीतसिंह इति चिह्नितस्य आहतस्य कैबचालकस्य चिकित्सा-कानूनी-प्रकरणस्य प्रतिवेदनानि प्राप्तानि।

"जगुआर-वाहनं सुशीलपह्वा-नाम्ना पञ्जीकृतम् अस्ति" इति डीसीपी अवदत् ।