नवीदिल्ली, १० जुलै, ( ) निम्बूप्रमाणस्य विशालस्य हृदयस्य अर्बुदस्य खण्डः भग्नः भूत्वा मस्तिष्कं प्रति गतः यस्य परिणामेण आघातः जातः, तस्याः २७ वर्षीयायाः महिलायाः अत्र निजचिकित्सालये सफलतया चिकित्सा कृता अस्ति।

अद्यैव पटपर्गञ्जस्य मैक्स-अस्पताले एतत् शल्यक्रिया कृता यदा द्वयोः बालकयोः माता राखी तीव्रशिरोवेदना, वमनं, संवेदीपरिवर्तनं, दीर्घकालं यावत् सुन्नतां च प्राप्य चिकित्सासुविधां गतवती इति चिकित्सालये विज्ञप्तौ उक्तम्।

पटपर्गञ्जस्य मैक्ससुपरस्पेशलिटी हॉस्पिटलस्य सीटीवीएस हृदयशल्यक्रियायाः निदेशकः प्रमुखः च डॉ. वैभवमिश्रः अवदत् यत् महिलायाः मूल्याङ्कनस्य समये तस्याः हृदयस्य एकस्मिन् कक्षे प्रायः विशालस्य निम्बूकस्य आकारस्य अर्बुदः आविष्कृतः .

अस्य अर्बुदस्य एकः खण्डः भग्नः अभवत्, तस्याः मस्तिष्कं प्रति गत्वा अवरुद्धः अभवत्, यस्य परिणामेण आघातः जातः इति मिश्रः अवदत्।

एम्बोलाइजेशन इति नाम्ना प्रसिद्धा एषा स्थितिः तदा भवति यदा ठोसपदार्थः स्वस्य मातापितृअर्बुदात् विच्छिद्य अन्यस्मिन् अङ्गे, अधिकतया मस्तिष्के, निवसति इति सः अवदत्।

"रोगी आघातस्य लक्षणैः सह आगतः, यत् विशेषतया युवानां व्यक्तिषु विशेषतः महिलासु असामान्यं भवति, एतावता अल्पवयसि आघातस्य दुर्लभतां ज्ञात्वा व्यापकं निदानं कृतम् यत् अर्बुदस्य आविष्कारं कृतवान्" इति हृदयस्य शल्यचिकित्सकः अवदत्।

पारम्परिकमुक्तहृदयशल्यक्रियायाः विकल्पस्य स्थाने डॉ. मिश्रस्य नेतृत्वे दलेन न्यूनतमा आक्रामकं 'दागरहित' प्रक्रिया कृता इति वक्तव्ये उक्तम्।

अस्मिन् पृष्ठपार्श्वं न छित्त्वा दक्षिणवक्षःस्थले ५ से.मी.

प्रारम्भे आघातस्य रोगस्य चिकित्सां कृतवान् तंत्रिकाविज्ञानस्य वरिष्ठनिदेशकः डॉ. विवेककुमारः शीघ्रं सटीकं च निदानस्य महत्त्वं प्रकाशितवान्।

"हस्तक्षेपस्य कारणेन रोगी दुर्बलतायां महती उन्नतिः अभवत्, सा च पूर्णतया स्वस्थतां प्राप्तवती। अर्बुदस्य सम्पूर्णं निष्कासनं कृत्वा अग्रे किमपि आघातं निवारयति" इति कुमारः अवदत्।

शल्यक्रियायाः अनन्तरं चतुर्थे दिने रोगी विमोचनं प्राप्तवान्, येन चिकित्सादलस्य युवा मातुः च महत्त्वपूर्णा विजयः अभवत् इति सः अजोडत्।