नवीदिल्ली [भारत], दिल्ली एलजी, वीके सक्सेना इत्यनेन सख्तनिर्देशाः जारीकृताः यत् संशोधिताश्वासितवृत्तिप्रगतिः (एमएसीपी) योजनायाः अन्तर्गतं कर्मचारिणां पदोन्नतिसम्बद्धानां वित्तीयलाभानां च लंबितविषयाणां समाधानं १५ दिवसेषु करणीयम्।

एलजी सक्सेना इत्यनेन अद्यैव एनडीएमसी इत्यस्मिन् कर्मचारिणां सेवानां च स्थितिः प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य तृतीयकार्यकालस्य १०० दिवसीयस्य कार्यसूचनायाः भागरूपेण समीक्षा कृता।

एलजी कार्यालयस्य वक्तव्यस्य अनुसारं सः अध्यक्षं एनडीएमसी इत्यस्मै अपि आह यत् सः कर्मचारिभिः सह सम्बद्धानां अन्येषां सर्वेषां सेवाविषयाणां, यथा लम्बितभर्तीनियमाः, पेन्शनं, एलटीसी इत्यादयः शीघ्रमेव समाधानं कुर्वन्तु।

एलजी-वक्तव्ये अपि उक्तं यत्, "एमएसीपी-इत्यस्य यावन्तः ३१७८ प्रकरणाः, येन वर्षाणां यावत् एकत्र सेवां कुर्वतां कर्मचारिणां स्वचालित-पदोन्नतिः सुनिश्चिता स्यात्, ते लम्बिताः सन्ति । सक्सेना, यः कार्यभारं स्वीकृत्य समयात् एव यथायोग्यं पदोन्नतिं धक्कायति समये पेन्शनं, तथा च सर्वकारीयकर्मचारिणां कृते उत्तमसेवास्थितयः, पदोन्नतिनीतेः सख्तपालनं निर्देशितवान् अस्ति" इति ।

एलजी इत्यनेन उक्तं यत् समये पदोन्नतिः, सेवास्थित्या च उन्नतिः न केवलं कर्मचारिणां मनोबलं वर्धयिष्यति, कार्यक्षमतां च वर्धयिष्यति अपितु दीर्घकालं यावत् स्थगिततायाः कारणेन क्लान्ततां दूरीकर्तुं साहाय्यं करिष्यति।

तथैव ७ तमे सीपीसी-अन्तर्गतं वेतननिर्धारणस्य विषये ५५६१ प्रकरणाः लम्बिताः सन्ति, येषां निराकरणं एलजी-संस्थायाः निर्देशः आसीत् आगामिषु १०० दिवसेषु एनडीएमसी इत्यस्य विभिन्नविभागेषु सेवासम्बद्धानां लम्बितविषयाणां विषये।"

"एनडीएमसी इत्यस्य विभागाः विभागाः च यत्र एतादृशाः विषयाः लम्बिताः सन्ति, तेषु सचिवस्थापनं, विद्युत्संस्थानं, स्वास्थ्यस्थापनं, ए एण्ड एच् प्रतिष्ठानं, स्वयं कार्मिकसंस्था च सन्ति। एतत् कदमः अधिकतया समूहस्य 'सी'-समूहस्य 'बी'-समूहस्य च सहस्राणि लाभं प्राप्स्यति ' एनडीएमसी-संस्थायां कार्यं कुर्वन्तः कर्मचारीः" इति वक्तव्ये उक्तम् ।