नवीदिल्ली, उपराज्यपालः वी.के.सक्सेना सोमवासरे 'सार्वजनिकमनोरञ्जनपोर्टलम्' प्रारब्धवान् यत् सभागारस्य, मनोरञ्जनपार्कस्य, गेमपार्लरस्य, म्यूजिकलस्य, नाट्यप्रदर्शनस्य, रामलीलास्य, सर्कसस्य च अनुज्ञापत्रं सुलभं करिष्यति इति वक्तव्ये उक्तम्।

वक्तव्यस्य अनुसारं पोर्टल् इत्यनेन उद्यमिनः मनोरञ्जनं, प्रदर्शनं, मनोरञ्जनं च सम्बद्धं व्यापारं, क्रियाकलापं च कर्तुं महत्त्वपूर्णतया सुलभं भविष्यति।

एनडीएमसी सम्मेलनकेन्द्रे आयोजिते कार्यक्रमे वदन्त्याः सक्सेना अवदत् यत् एतत् डिजिटलरूपान्तरणं "व्यापारस्य सुगमतायाः" वर्धने महत्त्वपूर्णं कूर्दनं चिह्नयति, यथा प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन परिकल्पितम्।

सः विगतवर्षद्वये नियमन-अनुज्ञापत्र-प्रक्रियाणां प्रक्रियाणां च तर्कसंगतीकरणे, रहस्यमुक्तीकरणे, सुलभीकरणे च कृतानि परिवर्तनकारी-प्रगतिः साझां कृतवान् |.

अस्य कृते एलजी इत्यनेन भोजन-निवास-प्रतिष्ठानानां कृते एकीकृत-पोर्टलस्य प्रारम्भः, बार-रेस्टोरन्ट्-इत्येतयोः कृते वर्धितः समयः, मुक्तहवा-भोजनं, प्रतिष्ठानानां कृते २४x७-आधारेण कार्यं कर्तुं अनुमतिः इत्यादीनां गणना कृता

सः अवदत् यत् एकीकृतपोर्टलस्य प्रमुखविशेषतासु अन्तर्भवन्ति -- ऑनलाइन-मञ्चद्वारा कुत्रापि सुलभाः सरलाः आवेदनप्रक्रियाः, कुशल-प्रक्रियायै सर्वेभ्यः सम्बन्धित-एजेन्सीभ्यः एकत्रैव प्रस्तुतीकरणं, आवेदकानां कृते तेषां आवेदन-स्थितेः विषये स्वचालित-अद्यतन-सूचना, सूचनाः च पोर्टलस्य अन्तः वास्तविकसमये, तथा च वैधानिकनिष्कासनं शीघ्रं प्राप्तुं सुनिश्चित्य पारदर्शी सुव्यवस्थिता च अनुमोदनप्रक्रिया।

एलजी इत्यनेन उक्तं यत्, "प्रौद्योगिकीम् आलिंग्य वयं मनोरञ्जनक्रियाकलापानाम् एतत् एकीकृतं पोर्टल् प्रारब्धवन्तः, यत् राष्ट्रियराजधानीयां मनोरञ्जनपार्काः, सभागाराः, वीडियो गेम पार्लराः च समाविष्टाः स्थलानां कृते अनुज्ञापत्रप्रक्रियायाः परिष्कारं, सरलीकरणं, एकीकरणं च करिष्यति।

सः अपि अवदत् यत् दिल्लीपुलिसस्य अनुज्ञापत्र-एककेन दिल्ली-नगरपालिक-निगमस्य, राष्ट्रिय-सूचना-केन्द्रस्य (एनआईसी) च सहकारेण मनोरञ्जन-क्रियाकलापानाम् एकीकृत-पोर्टल् विकसितम्, यत् सम्पूर्णे दिल्ली-देशे अनुज्ञापत्र-प्रक्रियाणां दक्षतां वर्धयितुं उद्दिश्य परिवर्तनकारी-मञ्चः अस्ति

एषा उपक्रमः भोजन-निवास-प्रतिष्ठानानां अनुज्ञापत्रस्य परिवर्तितस्य एकीकृत-पोर्टलस्य सफलतायाः आधारेण निर्मितः अस्ति, यत् पूर्वं एलजी-द्वारा २०२३ तमे वर्षे आरब्धम्, यत् अधुना अनुज्ञापत्र-युक्तेषु/अनुज्ञापत्र-रहित-परिसरेषु, मनोरञ्जन-उद्यानेषु, सभागारेषु, विडियो-खेल-पार्लरेषु च प्रदर्शनानि समाविष्टानि सन्ति

"एकीकृतं पोर्टल् आवेदनप्रक्रियाम् सुव्यवस्थितं करोति, कागदपत्राणि महत्त्वपूर्णतया न्यूनीकरोति, प्रस्तुतीकरणस्य आवश्यकतां च सरलीकरोति। नगरपालिकासंस्थाः, दिल्ली अग्निशामकसेवा, दिल्लीपुलिस इत्यादीनां विविधानां नियामकप्रधिकारानाम् एकस्मिन् मञ्चे एकीकृत्य, पोर्टल् निर्बाधसमन्वयं तथा च वास्तविकसमयप्रक्रियाकरणं सुनिश्चितं करोति आवेदनपत्राणि" इति सः अजोडत् ।