नवीदिल्ली [भारत], केन्द्रीयजागृतिब्यूरो (सीबीआई) शनिवासरे स्पष्टीकृतवान् यत् अन्येषां सर्वेषां अभियुक्तानां भूमिकानां अन्वेषणं सम्पन्नम् अस्ति तथा च आबकारीनीतिप्रकरणस्य सम्बन्धे केवलं दिल्लीमुख्यमन्त्री अरविन्द केजरीवालस्य भूमिकायाः ​​अन्वेषणं क्रियते .

सीबीआई-वकीलः अधिवक्ता डी.पी.

सीबीआई इत्यनेन अपि उक्तं यत् केवलं केजरीवालस्य भूमिकायाः ​​अन्वेषणस्य च अग्रे अन्वेषणं कृतम् अस्ति, शेष अभियुक्तानां विरुद्धं अन्वेषणं प्रायः सम्पन्नम् अस्ति।

सीबीआई इत्यनेन अपि स्पष्टं कृतं यत् पूर्वं सॉलिसिटर जनरल् इत्यनेन यत् वक्तव्यं तत् केजरीवालं विहाय प्रकरणे गृहीतानाम् सर्वेषां आरोपिणां सम्बन्धः अस्ति।

पूर्वं जूनमासस्य ४ दिनाङ्के सर्वोच्चन्यायालयेन महासॉलिसिटर जनरल् तुषारमेहता इत्यस्य निवेदनानि टिप्पणीकृतानि यत् अन्वेषणं समाप्तं भविष्यति तथा च अन्तिमशिकायतां आरोपपत्रं च शीघ्रं किमपि दरेन २०२४ तमस्य वर्षस्य जुलैमासस्य ३ दिनाङ्के वा ततः पूर्वं वा दाखिलं भविष्यति, तत्क्षणमेव च तदनन्तरं निष्पक्षन्यायालयः विवेचनं कर्तुं स्वतन्त्रः भविष्यति।

उक्तनिवेदनानां आलोके तथा च अस्य न्यायालयेन ३० अक्टोबर् २०२३ दिनाङ्कस्य आदेशेन निर्धारितस्य "६-८ मासानां" अवधिः समाप्तः न अभवत् इति तथ्यं दृष्ट्वा एतासां याचिकानां निस्तारणं पर्याप्तं भविष्यति सॉलिसिटर जनरल् द्वारा आश्वासितस्य अन्तिमशिकायतां/आरोपपत्रं दाखिल्य याचिकाकर्तायाः स्वतन्त्रतां पुनः सजीवं कर्तुं।

शनिवासरे मनीषसिसोदिया-केकविता-योः वकिलयोः आरोपः अस्ति यत् सीबीआइ-इत्यनेन वक्तव्येषु दुरुपयोगः, भ्रामकः च भवति। मार्चमासस्य २२ दिनाङ्के न्यायालयेन पारितेन न्यायिक-आदेशे अन्वेषणं सम्पन्नम् इति ज्ञातम् । सीबीआई न्यायालयस्य समक्षं गलत्रूपेण उक्तवती यत् अन्वेषणं सम्पन्नम् अस्ति। अद्यत्वे स्थितिः अस्ति यत् दाखिलः स्थितिप्रतिवेदनः तस्य विपरीतम् अस्ति।

विशेषन्यायाधीशः कावेरी बावेजा इत्यनेन शनिवासरे दिल्लीनगरस्य पूर्वउपमुख्यमन्त्री मनीषसिसोडिया इत्यस्य अन्येषां आरोपिणां च न्यायिकं अभिरक्षणं २०२४ तमस्य वर्षस्य जुलैमासस्य १५ दिनाङ्कपर्यन्तं विस्तारितम्।

इदानीं न्यायालयेन मनीष सिसोडिया विधायकनिधितः स्वनिर्वाचनक्षेत्रस्य विकाससम्बद्धदस्तावेजेषु हस्ताक्षरं कर्तुं अपि अनुमतिः दत्ता। न्यायालयेन तस्य परिवारस्य व्ययस्य कृते बैंकचेकपत्रेषु हस्ताक्षरं कर्तुं अपि अनुमतिः दत्ता ।

परन्तु न्यायालयेन बीआरएसनेता के कविताविरुद्धं सीबीआयद्वारा दाखिलस्य तृतीयपूरकआरोपपत्रस्य विषये संज्ञानं ग्रहीतुं पक्षे अपि स्वस्य सुनवायी स्थगितम्।

उक्त आरोपपत्रस्य केचन पृष्ठानि अशुद्धपृष्ठानि सन्ति इति अवलोक्य न्यायालयेन २०२४ तमस्य वर्षस्य जुलै-मासस्य ८ दिनाङ्कस्य कृते प्रकरणं स्थगितम् ।