नवीदिल्ली, अत्रत्याः न्यायालयेन शुक्रवासरे बीआरएसनेतृणां के कवितायाः दाखिलस्य आवेदनस्य विषये सीबीआई-ईडी-योः प्रतिक्रियाः याचिताः यत् ७ मे दिनाङ्के कथिते दिल्ली-आबकारी-घोटाले तस्याः न्यायिक-अभिरक्षणस्य समाप्तेः विषये न्यायालयस्य समक्षं भौतिकरूपेण प्रस्तुतं कर्तुं प्रयतते।

विशेषन्यायाधीशः कवेरी बावेजा इत्यनेन अन्वेषणसंस्थाभ्यः सूचना जारीकृता, तेभ्यः निर्देशः दत्तः यत् ते ६ मेपर्यन्तं स्वप्रतिक्रियाः दाखिलाः भवेयुः, यदा न्यायालयः कवितायाः आवेदनस्य विषये तर्कं श्रोष्यति।

बीआरएस-नेतुः अधिवक्ता नीतेश-राणा स्वस्य आवेदनपत्रे न्यायालयं ज्ञापयति यत् सा तिहार-केन्द्रीय-कारागारात् विडियो-सम्मेलनस्य माध्यमेन प्रस्तुतस्य स्थाने न्यायालयस्य समक्षं भौतिकरूपेण प्रस्तुतुं इच्छति, यत्र सा सम्प्रति निक्षिप्ता अस्ति।

"आवेदिका पूर्णतया दुर्भावनापूर्णविचारैः, कष्टप्रदविचारैः च तस्याः विरुद्धं कृतस्य गम्भीरस्य उत्पीडनस्य, उत्पीडनस्य च शिकारः अस्ति। सा कार्यवाहीयाः क्रमेण तस्याः विरुद्धं स्थापिते प्रकरणे मिथ्यात्वं, पदार्थस्य अभावं, खोखलतां च उदघाटनं कर्तुं रक्ताभिलाषी अस्ति। आवेदनपत्रेण दावितम्।

एप्रिल-मासस्य २३ दिनाङ्के न्यायालयेन जेल-अधिकारिभ्यः निर्देशः दत्तः यत् कविथ-महोदयस्य न्यायिक-अभिरक्षणस्य अवधिः समाप्तः भवति चेत् एव तस्याः समक्षं प्रस्तूयताम् ।

प्रवर्तननिदेशालयेन (ईडी) तेलङ्गाना-राज्यस्य मुख्यमन्त्री के चन्द्रशेखररावस्य पुत्री कविता (४६) (४६) इत्यस्याः हैदराबाद-नगरस्य बञ्जरा-हिल्स्-निवासस्थानात् १५ मार्च-दिनाङ्के गृहीतः।

केन्द्रीयजागृतिब्यूरो (सीबीआई) इत्यनेन एप्रिलमासस्य ११ दिनाङ्के तिहाकारागारे तां गृहीता, यत्र सा ईडीद्वारा अन्वेषणं क्रियमाणे धनशोधनप्रकरणे निरुद्धा आसीत्, उभयप्रकरणेषु तस्याः न्यायिकनिग्रहः मे ७ दिनाङ्के समाप्तः भविष्यति।