दिल्लीनगरस्य दक्षिणपश्चिममण्डलस्य नजफगढनगरस्य द्वादशश्रेणीविद्यालयस्य छात्रा माया इति बालिका माया इत्यस्याः वाम ऊरुस्य पृष्ठभागे दीर्घकालं यावत् सूजनस्य सामना कृत्वा सरगंगाराम-अस्पताले वैद्यानां समक्षं प्रस्तुता।

प्रारम्भे लघुः सन् शीघ्रमेव तस्य परिमाणं वर्धते स्म, तस्याः गमनम्, धावनं, कूर्दनं च इत्यादीनां गतिषु प्रतिबन्धः अभवत् । क्रमेण अपि दुःखदं भूत्वा अङ्गस्य अधः जडतां जनयितुं आरब्धवान् ।

वैद्याः माया इत्यस्याः इमेजिंग्, कोर नीडल बायोप्सी च कृतवन्तः यस्मिन् मृदु ऊतकस्य अर्बुदः ज्ञातः यः वाम-साइटिक-तंत्रिकां पूर्णतया आच्छादयति स्म, यत् अचिकित्सितं चेत् प्राणघातकं सिद्धं भवितुम् अर्हति

sciatic nerve एकः महत्त्वपूर्णः तंत्रिका अस्ति या पृष्ठस्य अधोभागात् (कटिभागात् (कटिभागात्) निर्गत्य उभयतः ग्लूटियस मैक्सिमसस्नायुः (नितम्बः) मार्गेण धावति ततः ऊरुस्य पादस्य च पृष्ठभागं अधः गत्वा अधः अङ्गानाम् मांसपेशिनां आपूर्तिं करोति

विभागस्य अध्यक्षः चिन्तामणिः अवदत् यत्, "इयं विशेषः तंत्रिका निम्नाङ्गानाम् कार्यक्षमतायै महत्त्वपूर्णा अस्ति। sciatic तंत्रिका पूर्णतया आच्छादितस्य द्रव्यमानस्य माध्यमेन धावति इति विचार्य शल्यक्रियायाः समये एतस्याः महत्त्वपूर्णायाः तंत्रिकायाः ​​उद्धारस्य सम्भावना निराशाजनकः अथवा नगण्यः आसीत् of Surgical Oncology, चिकित्सालये।

परन्तु पुनरावृत्तिः न भवेत् इति अर्बुदस्य पूर्णतया निष्कासनस्य आवश्यकता आसीत् । एवं अङ्गस्य संरक्षणं वैद्यानां कृते एकं आव्हानं आसीत्, ये अपि मायाम् अङ्ग-बचत-शल्यक्रियायाः अपि च विच्छेदनस्य च बहुधा परामर्शं दत्तवन्तः ।

चिन्तामणिः दलेन सह १७ x १५ से.मी.आकारस्य सम्पूर्णस्य अर्बुदस्य विच्छेदनं कर्तुं समर्थः अभवत्, यस्य भारः २किलोग्रामस्य परिधिः आसीत्, तथैव सायटिक-नर्वस्य रक्षणं च कर्तुं समर्थः अभवत् ।

"यतो हि अर्बुदे ऊरुस्य पश्चभागस्य (हैम्स्ट्रिङ्ग्स्) मांसपेशीनां विशालः भागः अपि सम्मिलितः आसीत् अतः अस्माभिः तत् अपि निष्कासितव्यम् आसीत् यत् एन् ब्लॉक् निष्कासनं सुनिश्चितं भवति तथा च अन्येभ्यः विभागेभ्यः मांसपेशयः उजागरितस्य अस्थिस्य (फीमर) न्यूरोवास्कुलरस्य च आच्छादनाय संचालिताः आसन् bundle" इति वैद्यः अवदत् ।

यद्यपि शल्यक्रियायाः अनन्तरं सा कनिष्ठाङ्गस्नायुषु किञ्चित् अस्थायी दुर्बलतां प्राप्नोत् तथापि भौतिकचिकित्सायाः कालेन च तस्य उन्नतिः अभवत् ।

"माया इदानीं सुस्थः अस्ति, तस्याः जाँचार्थं भौतिकचिकित्सायाः च कृते चिकित्सालयं गच्छति, यत्र महत्त्वपूर्णं तंत्रिकाविज्ञानं नास्ति" इति चिन्तामणिः अवदत्।