नवीदिल्ली, दिल्लीभाजपा २०२५ तमस्य वर्षस्य दिल्लीविधानसभानिर्वाचनस्य रणनीत्यां रविवासरे अत्र स्वस्य विस्तारितायाः कार्यकारिणीसमित्याः बैठक्यां चर्चां करिष्यति इति दलस्य नेतारः अवदन्।

जवाहरलालनेहरू-क्रीडाङ्गणे भवितुं शक्नुवन्तः सभायां दिल्ली-भाजपा-सदस्याः, मण्डल-वार्ड-स्तरस्य च कार्यकर्तृभिः सह द्विसहस्राधिकाः जनाः उपस्थिताः भविष्यन्ति इति दलस्य एकः नेता अवदत्।

"२०२५ तमे वर्षे भवितव्यस्य विधानसभानिर्वाचनस्य सज्जतायां समागमस्य केन्द्रबिन्दुः भविष्यति" इति उक्तवान्, "अन्यविषयेषु" अपि चर्चा भविष्यति इति च अवदत्

दशकद्वयाधिकं यावत् राष्ट्रियराजधानीयां विधानसभानिर्वाचने भाजपा विजयं न प्राप्तवती। २०१५, २०२० च वर्षेषु आपपक्षः द्विवारं क्रमशः बहुमतेन निर्वाचने विजयं प्राप्तवान् अस्ति ।

अद्यतनसामान्यनिर्वाचने दिल्लीनगरस्य सप्तसु अपि लोकसभाक्षेत्रेषु भाजपायाः विजयस्य उद्धरणं दत्त्वा दलनेतारः आशान्ति यत् अस्मिन् समये विधानसभानिर्वाचने भाजपा उत्तमं प्रदर्शनं करिष्यति।

७० सदस्यीयदिल्लीविधानसभायां भाजपायाः अष्टविधायकाः सन्ति, अरविन्दकेजरीवालनेतृत्वेन आपपक्षस्य ६१ विधायकाः सन्ति ।

पटेलनगरस्य विधायकः राजकुमारआनन्दः आपपक्षं त्यक्त्वा बसपाटिकटेन लोकसभानिर्वाचनं कृत्वा अयोग्यः अभवत्।

भाजपास्य वरिष्ठनेता तथा केन्द्रीयमन्त्री पीयूषगोयलः सभां सम्बोधयिष्यति इति दलनेतृभिः उक्तम्।

दिल्लीभाजपा अध्यक्षः वीरेन्द्रसचदेवः अवदत् यत् अस्मिन् सत्रे अनेके राजनैतिकसंकल्पाः पारिताः भविष्यन्ति।

सः अवदत् यत्, "नगरे लोकसभानिर्वाचने भाजपायाः भूस्खलितविजयस्य कृते दिल्लीनगरस्य जनान्, दलस्य नेतारं कार्यकर्तृन् च धन्यवादं दातुं विहाय सभायाः समये आगामिविधानसभानिर्वाचनानां विषये चर्चा भविष्यति" इति सः अवदत्।

सचदेवः अवदत् यत् सभायाः सहभागिनां संख्या अधिका अस्ति यतोहि एषा विस्तारिता कार्यकारिणीसमित्याः समागमः अस्ति।

दिल्लीभाजपायाः कार्यकारिणीसमित्याम् ३०० तः अधिकाः सदस्याः सन्ति, येषु वर्तमानाः पूर्ववर्ती च दलकार्यकर्तारः, निर्वाचितप्रतिनिधिः अन्ये च वरिष्ठनेतारः सन्ति