नवीदिल्ली, दिल्लीसर्वकारस्य महिलाबालविकासविभागेन महिलासहायतारेखासङ्ख्या १८१ इत्यस्य प्रबन्धनं स्वीकृतम् यत् पूर्वं दिल्लीमहिलाआयोगेन सम्पादितम् आसीत्।

बुधवासरे सायं ४.५८ वादनात् नियन्त्रणकक्षे १८१ इति हेल्पलाइनसङ्ख्यायाः कालः प्राप्तुं आरब्धः। गुरुवासरे अपराह्णे २ वादनपर्यन्तं हेल्पलाइने कुलम् १०२४ कालः प्राप्तः आसीत् ।

दिल्लीमहिलाबालविकासमन्त्री कैलाशगहलोतः अवदत् यत्, "महिलासहायतारेखा १८१ इदानीं दिल्लीनगरे महिलानां कृते सुदृढसमर्थनव्यवस्थारूपेण डब्ल्यूसीडी-परिधिमध्ये पुनः कार्यं आरब्धवती अस्ति। अस्माकं लक्ष्यं यत् प्रत्येकं आह्वानं अत्यन्तं सावधानीपूर्वकं निबद्धं भवति तथा च यत् संकटग्रस्ताः महिलाः समये प्रभावी च साहाय्यं प्राप्नुवन्ति।

सः अवदत् यत्, "दिल्लीसर्वकारः महिलानां सम्मुखे हिंसायाः, दुर्व्यवहारस्य, अन्येषां च चिन्तानां विषयेषु निवारणाय प्रतिबद्धः अस्ति, तेषां सुरक्षायाः कल्याणाय च अस्माकं समर्पणं सुदृढं करोति।

पूर्वं दिल्ली-महिला-आयोगेन (DCW) हेल्पलाइनस्य प्रबन्धनं कृतम् आसीत् । परन्तु केन्द्रसर्वकारस्य निर्देशस्य अनन्तरं अधुना दिल्लीसर्वकारस्य महिलाबालविकासविभागाय एतत् दायित्वं स्थानान्तरितम् इति गतवर्षस्य मेमासस्य चतुर्थदिनाङ्के मुख्यसचिवं प्रति लिखितपत्रे उक्तम्।

महिलासहायतारेखासङ्ख्या १८१ प्रतिमासं प्रायः ४०,००० आह्वानाः प्राप्यन्ते । इयं निःशुल्कं, २४ घण्टासु दूरसंचारसेवा अस्ति, या सहायतां याचमानानां महिलानां कृते समर्थनं सूचनां च प्रदाति ।