नवीदिल्ली, दिल्ली, उत्तरप्रदेश, राजस्थान इत्यादिषु शतेषु चोरी-चोरी-प्रकरणेषु संलग्नाः इति कथिताः त्रयः जनाः अत्र गृहीताः इति सोमवासरे अधिकारिणः अवदन्।

गतसप्ताहे तस्य विषये सूचनां प्राप्य निरीक्षकस्य राममनोहरस्य नेतृत्वे पुलिसदलेन कतिपयानि रात्रयः निगूढरूपेण व्यतीतानि, तस्य गिरोहस्य मास्टरमाइण्ड् जाहिद अली (४५) नरेलातः गृहीतः, अपर पुलिस उपायुक्तः (उत्तरः), सुधांशु वर्मा उवाच।

अली इत्यस्य आग्रहेण अन्यः अभियुक्तः आजादः (२७) अपि तस्मात् एव क्षेत्रात् गृहीतः, अभिषेकः (२४) उत्तरप्रदेशस्य दासनाकारागारे चोरीप्रकरणे निरुद्धः इति एडीसीपी वर्मा अवदत्।

सः अवदत् यत् मे ६ दिनाङ्के उत्तरदिल्लीनगरस्य सुब्जीमण्डीक्षेत्रे एकस्मिन् गृहे ३ लक्षरूप्यकाणां दिवसप्रकाशस्य चोरीप्रकरणे एतौ त्रयः सम्बद्धाः इति कथ्यते।

"ते भिन्न-भिन्न-क्षेत्रेभ्यः स्कूटी-चोरीं कुर्वन्ति स्म, ततः प्रत्येकं चोरी-पश्चात् तानि परित्यजन्ति स्म । आजादः अभिषेकः च लक्षितगृहं गच्छन्ति स्म वा स्कूटी-यानेन दुकानं कुर्वन्ति स्म, अली च तेषां पश्चात् एकया कारेन गच्छति स्म, यस्मिन् पुलिस-सायरन्, बीकन-प्रकाशः च स्थापितः आसीत् dashboard, येन सः अन्ययोः दिल्लीपुलिसस्य अधिकारीरूपेण अनुकरणं कुर्वन्तौ जनसामान्येन गृहीतौ सति उद्धारयितुं शक्नोति" इति वर्मा अवदत्।

एतदर्थं अली इत्यनेन दिल्लीपुलिसनिरीक्षकस्य वर्णा अपि व्यवस्थापिता इति सः अवदत्।

अधिकारिणः अवदन् यत् अभियुक्ताः तालाभङ्गस्य अनेकसाधनं वहन्ति स्म, तान् लक्ष्यं कर्तुं पूर्वं गृहस्य वा दुकानस्य वा टोहीकार्यं कुर्वन्ति स्म।

दिल्लीपुलिसः अभिषेकं अपि अग्रे प्रश्नोत्तराय निग्रहे कृतवान् इति ते अवदन्।