अभियुक्तस्य परिचयः मो.फैजन उर्फ ​​नान्हे उर्फ ​​कालु उर्फ ​​गोगा (३५ तथा दिल्लीनगरस्य सावडानगरस्य निवासी अस्ति।

पुलिस उपायुक्तः (विशेषप्रकोष्ठः) अमितकौशिकः अवदत् यत् specifi इनपुटं प्राप्तम् यत् फैजनः शुक्रवासरे प्रातः २.१५ वादने जापानी पार्क, सेक्टर-१० रोहिणी, दिल्ली इत्यस्य समीपे स्वस्य कृष्णवर्णीयमोटरसाइकिलेन टी स्वसहकारिभिः सह आगमिष्यति।

“उपर्युक्तासु उक्तसूचनायाः आधारेण दिल्लीनगरस्य रोहिणीनगरस्य जापान्स् पार्कस्य द्वारं क्रमाङ्कस्य ३ समीपे एकं जालं स्थापितं। प्रायः प्रातः २.३० वादने एकः मोटरसाइकिलचालकः अवरुद्धः । यदा सः ज्ञातवान् यत् पुलिसैः तं परितः कृतम्, सः तत्क्षणमेव पुलिसदलस्य उपरि गोलीं प्रहारं कृत्वा स्थानात् धावितुं प्रयतितवान्” इति डीसीपी अवदत्।

आत्मरक्षायां अपि पुलिसदलेन प्रतिगोलीप्रहारः कृतः तथा च फैजनः तस्य दक्षिणपादे चोटं प्राप्नोत्। “एकं परिष्कृतं अर्धस्वचालितं पिस्तौलं तस्य प्रयुक्तं, त्रीणि च जीवितानि गोलिकानि प्राप्तानि । सः डॉ. बी.एस.ए. तस्य विरुद्धं कानूनानुसारं लेगा एक्शन् क्रियते” इति डीसीपी अजोडत्।