नवीदिल्ली [भारत], आगामिप्रदर्शनस्य उद्घाटनसमारोहः 'भारतीयसंस्कृतेः कोरियासंस्कृतेः च मध्ये शाश्वतप्रतिध्वनिः' इति गुरुवासरे राष्ट्रियराजधानीयां आयोजितः।

अस्याः प्रदर्शन्याः कृते कुलम् पञ्च भारतीयकलाकाराः कोरियादेशस्य कलाकाराः च चयनिताः सन्ति ।

प्रदर्शनी जूनमासस्य २७ दिनाङ्कात् सेप्टेम्बर् २७ दिनाङ्कपर्यन्तं भवति।

भारते दक्षिणकोरियादेशस्य राजदूतः चाङ्गजे-बोक् अपि अस्मिन् कार्यक्रमे उपस्थितः आसीत् । भारतीय-कोरिया-कलाकारयोः प्रस्तुतानां कलाकृतीनां सः प्रशंसाम् अकरोत् ।

सदस्याः पारम्परिकरीत्या समारोहस्य आरम्भार्थं मोमबत्तीयुक्तं दीपं प्रज्वलितवन्तः।

दूतः अवदत् यत् सांस्कृतिकविनिमयस्य प्रवर्धनाय, सम्बन्धानां सुदृढीकरणाय च द्वयोः राष्ट्रयोः दीर्घकालीनसहकार्यं प्रदर्शनं गृह्णाति।