अभियुक्तस्य पहिचानं हरियाणादेशस्य रोहतामण्डलस्य निवासी विशाल उर्फ ​​घैसल (२४) इति कृतम्।

पुलिसस्य मते दिल्लीनगरे तस्याः परिधिषु च सक्रियस्य गिरोहस्य सदस्यस्य गृहीतुं अपराधशाखायाः कार्यं दत्तम् आसीत्।

“तदनन्तरं विशालस्य आगमनस्य विषये विशिष्टं निवेशं प्राप्तम् nee Bhalswa Jheel, Bhalswa Dairy. दलेन तस्मिन् स्थाने छापामारी कृत्वा विशालः गृहीतः इति पुलिस उपायुक्तः सतीशकुमारः अवदत्।

प्रश्नोत्तरे ज्ञातं यत् बाल्यकालात् एव सः टिल्लू-ताजपुरिया-दलस्य सदस्यः t one Sumit a.k.a Jhumka इति प्रसिद्धः अस्ति

अलीपुरपुलिसस्थाने अद्यतनहत्यायाः सूचनायां सुमितः सम्बद्धः अस्ति an is esconding.

“सुमितस्य माध्यमेन सः हिम्मत-नामकस्य अन्यस्य गिरोहस्य सदस्यस्य सम्पर्कं प्राप्तवान् a.k. चिकु । सः तेषां दिशः कार्यं कर्तुं आरब्धवान् । २०२० तमस्य वर्षस्य डिसेम्बरमासे हिम्मतस्य th निर्देशने सः एकेन परमजीत उर्फ ​​चितेन सह बोगा (गुण्डराजेश बवानिया इत्यस्य तीक्ष्णशूटरः) इत्यस्य हत्यायाः योजनां कृतवान् परन्तु यदा ते योजनां निष्पादयितुं वा मार्गे आसन् तदा पुलिसैः तान् गृहीताः” इति डीसीपी अवदत् .

कारागारात् मुक्तः सन् सः सुमितेन सह सम्पर्कं कृतवान् । “२०२४ तमस्य वर्षस्य मार्चमासे सः सुमितेन सह मिलितवान् यः तस्मै स्वस्य पोषणार्थं धनं दत्तवान् तथा च आश्वासितवान् यत् प्रतिद्वन्द्वी-समूहस्य सदस्यानां वधार्थं तस्य उपयोगं करिष्यति” इति डीसीपी..

प्रायः १५-२० दिवसपूर्वं विशालः सुमितस्य निर्देशानुसारं शस्त्रं गोलाबारूदं च प्राप्तवान् । “तस्मै अपि निर्देशः दत्तः यत् सः भालस्वा झीलस्य समीपे गत्वा तिल्लू-ताजपुरिया-दलस्य अन्येन सदस्येन सह मिलित्वा ब हिम्मत-नियुक्ते लक्ष्ये कार्यं आरभत। परन्तु सः दलेन गृहीतः” इति डीसीपी अपि अवदत् ।