नवीदिल्ली, दिल्ली उपराज्यपालः वी के सक्सेना बुधवासरे निर्देशं दत्तवान् यत् श्रमिकान् a निर्माणस्थलेषु मध्याह्न १२ तः अपराह्ण ३ वादनपर्यन्तं वेतनयुक्तं विरामं दातव्यं यत् नगरस्य तापतरङ्गस्य स्थितिं दृष्ट्वा कतिपयेषु भागेषु तापमानं ५० डिग्री सेल्सियसस्य परितः मंडराति।

एलजी इत्यनेन निर्देशः दत्तः यत् मजदूराणां कृते त्रिघण्टाविरामः २० मेतः आरभ्य दिल्लीविकासप्राधिकरणेन पूर्वमेव कार्यान्वितः अस्ति तथा च यावत् तापमानं ४० डिग्री सेल्सियसतः न्यूनं न भवति तावत् सर्वेषु स्थलेषु निरन्तरं भविष्यति।

एलजी इत्यनेन २० मे दिनाङ्के डीडीए इत्यस्मै निर्देशः दत्तः यत् निर्माणस्थलेषु मजदूरेभ्यः जलं नारिकेले जलं च प्रदातुं पर्याप्तव्यवस्थां कुर्वन्तु येन ते जलयुक्ताः तिष्ठितुं शक्नुवन्ति इति अधिकारिणः अवदन्।

सः निर्देशं दत्तवान् यत् मुख्यसचिवः तत्क्षणमेव पीडब्ल्यूडी, डीजेबी, आई एण्ड एफसी, एमसीडी, एनडीएमसी, विद्युत् विभाग, डीयूएसआईबी इत्येतयोः अधिकारिणां सभां आहूय मजदूराणां पर्यवेक्षककर्मचारिणां च अत्यधिकतापस्थित्याः रक्षणार्थं आवश्यकानि निर्देशानि निर्गन्तुं शक्नोति इति ते अवदन्।

एतदतिरिक्तं सः निर्देशं दत्तवान् यत् बसयात्रिकाणां राहतं दातुं बसपङ्क्तिआश्रयस्थानेषु पेयजलयुक्तानि मृत्तिकाघटानि, मार्गेषु सिञ्चनार्थं एसटीपी-इत्यस्य उपचारितजलेन सह टैंकराः नियोजिताः भवेयुः, उच्च-उच्चभवनेषु जलसिञ्चकाः सक्रियरूपेण स्थापिताः भवेयुः | प्रदूषणं निवारयितुं, जनानां विश्रामार्थं च मार्गाः इति ते अपि अवदन्।