नवीदिल्ली, पूर्वसांसदः अभिनेत्री च जयप्रदा बुधवासरे अत्र विरोधं कुर्वन्तः छात्रान् मिलित्वा आश्वासनं दत्तवती यत् पुरातनराजिन्दरनगरप्रशिक्षणकेन्द्रस्य जलप्रलयस्य घटनायाः उत्तरदायीणां विरुद्धं कठोरकार्यवाही क्रियते, यस्मिन् त्रयाणां सिविलसेवाआकांक्षिणां प्राणाः गताः।

जयप्रदा अवदत् यत्, "अहं भवतां सर्वेषां कृते आश्वासनं दातुं अत्र आगतः यत् त्रयाणां छात्राणां मृत्योः पृष्ठतः ये उत्तरदायी सन्ति तेषां विरुद्धं कठोरकार्याणि सुनिश्चितानि भविष्यन्ति" इति जयप्रदा अवदत्।

परन्तु विरोधं कुर्वन्तः छात्राः तां बहु वक्तुं न दत्तवन्तः, "वयं न्यायं इच्छामः" इत्यादीनि नाराणि उत्थापयितुं आरब्धवन्तः ।

पुरातनराजिन्दरनगरे राउ इत्यस्य आईएएस अध्ययनवृत्तस्य तहखाने स्थितस्य पुस्तकालये जलप्लावितस्य नालिकायाः ​​जलस्य प्रवाहात् श्रेयः यादवः, तान्या सोनी, नेविन् डालविन् च इति त्रयः छात्राः मृताः। यत्र एषा घटना अभवत् तस्य प्रशिक्षणकेन्द्रस्य समीपे विभिन्नेषु आईएएस-प्रशिक्षणकेन्द्रेषु अनेके छात्राः विरोधं कर्तुं आरब्धवन्तः ।

इदानीं यत्र प्रशिक्षणकेन्द्रं कार्यं करोति स्म तस्य भवनस्य तहखाने चत्वारः सहस्वामिनः सह पञ्च जनाः गृहीताः।

जलप्लाविते वीथिं गत्वा जलं प्रफुल्लितं कृत्वा त्रिमहलभवनस्य द्वारं भग्नं कृत्वा तहखानं प्लावितवान् इति एसयूवी-वाहनस्य चालकः पञ्चसु गृहीतानाम् अन्तर्गतः आसीत् एसयूवी अपि जप्तम्।