नवीदिल्ली, राष्ट्रियराजधानीयां एकसप्ताहे डेंगूरोगस्य प्रायः २५० प्रकरणाः अभिलेखिताः इति आधिकारिकतथ्यानुसारं सञ्चारजन्यरोगाणां संख्यायां वृद्धिः अभवत्।

दिल्लीनगरपालिकानिगमेन बुधवासरे आधिकारिकदत्तांशैः प्रकाशितं यत् नगरे १४ सितम्बर् पर्यन्तं ९०० तः अधिकाः डेंगू-प्रकरणाः १८ प्रतिशतं सकारात्मकतायाः दरेन पञ्जीकृताः।

९ सेप्टेम्बर् यावत् नगरे ६५० डेंगू-रोगाः ज्ञाताः इति नागरिकसंस्थायाः अधिकारिणः अवदन् आसन् ।

एजेन्सी दावान् कृतवती यत् अस्मिन् वर्षे पञ्जीकृताः प्रकरणाः, कोरोना-सकारात्मकतायाः दरः च गतवर्षस्य तुलने न्यूनः अस्ति।

"अस्मिन् वर्षे जनवरी-मासस्य १ दिनाङ्कात् सितम्बर-मासस्य १४ दिनाङ्कपर्यन्तं कुलम् ९१७ डेंगू-प्रकरणाः पञ्जीकृताः, यदा तु गतवर्षे अस्मिन् एव काले २२६४ प्रकरणाः पञ्जीकृताः । अस्मिन् वर्षे अस्मिन् एव काले डेंगू-परीक्षायाः सकारात्मकतायाः दरः १८ प्रति सेण्ट्, यदा तु गतवर्षे सकारात्मकतायाः दरः ५६ प्रतिशतं आसीत्” इति वक्तव्ये पठितम् ।

वक्तव्यस्य अनुसारं केन्द्रीयक्षेत्रे १४ सितम्बरपर्यन्तं कुलम् ८२ डेंगू-रोगस्य प्रकरणाः पञ्जीकृताः सन्ति, यदा तु गतवर्षे अस्मिन् एव काले २६९ प्रकरणाः पञ्जीकृताः।

सिटी एसपी क्षेत्रे ३९ प्रकरणाः, सिविल लाइन्स् जोन् ५२ प्रकरणे, दक्षिणक्षेत्र १०० प्रकरणे, कैरोलबाग इत्यत्र ८६ प्रकरणाः पञ्जीकृताः इति वक्तव्ये उक्तम्।

गतवर्षे सिटी एसपी क्षेत्रे १०६, सिविल लाइन्स् क्षेत्रे ११२, दक्षिणक्षेत्रे ३१४, करोलबाग इत्यत्र २०५ प्रकरणाः अस्मिन् एव काले पञ्जीकृताः इति उक्तम्।

८ सेप्टेम्बर् दिनाङ्के दिल्लीनगरे वर्षस्य प्रथमं डेंगू-रोगेण मृत्युः अभवत् । लोकनायक-अस्पताले ५४ वर्षीयः पुरुषः डेंगू-रोगेण मृतः इति पूर्वं चिकित्सालयस्य वरिष्ठः अधिकारी उक्तवान् आसीत् ।

नागरिकसंस्थायाः कथनमस्ति यत् डीएमसी-अधिनियमस्य अन्तर्गतं वेक्टर् बोर्न् डिजीज्स् उपनियमानाम् अवहेलना कुर्वतां विरुद्धं १,०६,०५० कानूनीसूचनाः, ३६,००८ चालान्, ८,६३९ प्रशासनिक-आरोपाः च जारीकृताः। पुनः पुनः मशकप्रजननस्य अनुमतिं दत्तवन्तः डिफॉल्टर्-विरुद्धं पुलिस-शिकायतां अपि दाखिलाः भविष्यन्ति इति वक्तव्ये उक्तम्।

निगमेन मशकप्रजननस्य नियन्त्रणार्थं उपायाः वर्धिताः, गृहे गृहे भ्रमणं, कीटनाशकानां नियमितसिञ्चनं, जैविकनियन्त्रणपरिपाटाः, विशेषकोहराकरणकार्यक्रमाः च इत्यादीनां प्रकरणानाम् निवारणाय बहुपक्षीयं रणनीतिं कार्यान्वितम् इति वक्तव्ये उक्तम्।