“भारतं विश्वस्य बृहत्तमः लोकतन्त्रः इति स्वस्य उत्तरदायित्वं धारयति इति दृष्ट्वा मम प्रशंसा, गौरवः च भवति । भारतस्य जनाः स्वप्रजातन्त्रस्य कियत् मूल्यं ददति इति एतैः निर्वाचनैः सूचितम् । भारतं महान् प्राचीनसभ्यतासु अन्यतमम् अस्ति, यस्याः विशिष्टं मौलिकं च वैशिष्ट्यं 'अहिंसा' 'करुणा' च अभवत्, राष्ट्रसमुदाये च अधिकाधिकं नेता इति गण्यते

“अस्मिन् अवसरे अपि अहं अवसरं स्वीकृत्य भारतस्य सर्वकारस्य जनस्य च उष्णसत्कारस्य कृते तिब्बतीजनानाम् अपारं कृतज्ञतां प्रकटयितुम् इच्छामि।

“भारतस्य अस्माकं प्रति निरन्तरं उदारतायाः, दयालुतायाः च कारणेन एव वयं निर्वासने, शान्ति-स्वतन्त्रतायां च अस्माकं प्राचीन-सांस्कृतिक-विरासतां रक्षितुं समर्थाः अस्मत् । अस्माकं भारतीयभ्रातृभगिनीनां नूतनानां पीढीनां मध्ये प्राचीनभारतीयप्रज्ञाविषये अधिका जागरूकता, रुचिः च सृज्यते इति अपि वयं अत्यन्तं सफलाः अस्मत् |

“यथा भवान् नूतनकार्यकालस्य पुनः कार्यभारं आरभ्यत इति सज्जतां करोति तथा अहं कामये यत् अस्य महान् राष्ट्रस्य जनानां आशाः आकांक्षाः च पूर्तये यत्किमपि आव्हानं अग्रे भवितुं शक्नोति तत् भवद्भिः निरन्तरं सफलतां प्राप्नुथ” इति दलाईलामा पत्रे लिखितवान्

५४३ सदस्यीयलोकसभायां एनडीए-पक्षः २९३ आसनानि प्राप्तवान्, भारत-खण्डः तु सद्यः समाप्त-सामान्यनिर्वाचने २३४ आसनैः विजयी अभवत्, यस्य परिणामः मंगलवासरे घोषितः।