डेविड् जे.“परमपूज्यः दलाईलामाः शुक्रवासरे, जूनमासस्य २८ दिनाङ्के विशेषशल्यचिकित्सालये जानुप्रतिस्थापनस्य सफलशल्यक्रियाम् अकरोत्” इति मेमैन् अवदत्। ) इति वक्तव्ये उक्तवान् ।

“सः पूर्णतया स्वस्थः भविष्यति इति अपेक्षा अस्ति तथा च जूनमासस्य २९ दिनाङ्के मुक्तः अभवत्।पवित्रस्य व्यक्तिगतचिकित्सदलं कार्यालयं च एच्.एस.एस. तेषां विश्वासस्य साहाय्यस्य च कृते वयं कृतज्ञाः स्मः” इति मेमैन् अवदत्।

दलाईलामा-कार्यालयेन शुक्रवासरे एकं वीडियो-वक्तव्यं प्रकाशितम् यत् आध्यात्मिकनेतुः जानु-शल्यक्रिया सफलतया कृता, शल्यक्रियायाः अनन्तरं तस्य स्वास्थ्यं सुष्ठु अस्ति।

विश्वे तिब्बतीजनाः १४ तमे दलाईलामायाः सफलजानुशल्यक्रियायाः उत्सवं कृतवन्तः। अत्रत्ये त्सुग्लाग्खाङ्गमन्दिरे हिन्दु-ईसाई-इस्लाम-सिक्ख-बौद्ध-धर्मस्य अनुयायिनां कृते विशेषप्रार्थनाः आयोजिताः आसन् ।

नोबेल्-पुरस्कारविजेता स्विट्ज़र्ल्याण्ड्-मार्गेण धर्मशालातः २१ जून-दिनाङ्के जानु-उपचारार्थं अमेरिका-देशं प्रति प्रस्थितवान् ।

तिब्बतीजनैः 'जीवितः देवः' इति पूज्यः पूर्वपश्चिमयोः पूज्यः विश्वयात्रायाः दिग्गजः बौद्धनेता ६ जुलै दिनाङ्के ८९ वर्षाणि पूर्णं करिष्यति।

विश्वे कोटिकोटि तिब्बतीजनाः तेषां अनुयायिनः च आशां कुर्वन्ति यत् आध्यात्मिकनेता राष्ट्रपतिः जो बाइडेन् इत्यनेन स्वस्य जन्मदिने तिब्बतमेलनकानूने हस्ताक्षरं कर्तुं आमन्त्रितः भविष्यति।

चीनदेशस्य आलोचनायाः अभावेऽपि अमेरिकीसर्वकारेण परमपवित्राय राष्ट्रप्रमुखस्य समकक्षं सुरक्षासेवा प्रदत्ता अस्ति।