हरारे, डायोन् मायर्स् तृतीयटी-२०-क्रीडायां भारतविरुद्धं ऊर्जावानपञ्चाशत्-क्रीडां कृत्वा त्रिवर्षीयविरामस्य अनन्तरं क्रिकेट्-क्रीडायां पुनरागमनस्य घोषणां कृतवान् तथा च जिम्बाब्वे-मध्यक्रमस्य बल्लेबाजः पारीम् “अतिवास्तविक” इति उक्तवान्

२०२१ तमे वर्षे इङ्ग्लैण्ड्देशे विश्वविद्यालयस्य उपाधिं प्राप्तुं क्रीडायाः विरामं गृहीतवान् मायर्स् हारकारणात् अपि ४९-कन्दुक-६६ रनस्य मार्गं स्ट्रॉक् कृतवान् पञ्चक्रीडायाः टी-२० श्रृङ्खलायां भारतं २-१ इति स्कोरेन अग्रणी अस्ति ।

भारतविरुद्धं प्रचलति श्रृङ्खलायाः पूर्वं जिम्बाब्वे-देशस्य कृते मायर्स् इत्यस्य पूर्वं २०२१ तमस्य वर्षस्य सेप्टेम्बरमासे आयर्लैण्ड्-विरुद्धं दृश्यते स्म ।

“इदं अतिवास्तविकं (दलं प्रति प्रत्यागन्तुम्)। एतत् किमपि यत् भवन्तः बालकत्वेन स्वप्नं पश्यन्ति। अहं मम सङ्गणकस्य सहचरानाम्, मम परिवारस्य च समर्थनार्थं यथार्थतया धन्यवादं ददामि। विगतकेषु वर्षेषु समयः कठिनः आसीत्, परन्तु अहं मार्गं अन्वेष्टुं समर्थः अभवम्, अतः तस्य विषये अतीव गर्वितः” इति मायर्स् पत्रकारसमागमे अवदत् ।

“दले पुनः भवितुं...एतादृशः सुन्दरः स्पन्दनः अस्ति। अतः, अग्रे गत्वा अस्मात् दलात् बहु अधिकं अपेक्षयामि भविष्याय च अतीव उत्साहितः” इति सः अजोडत् ।

क्रिकेट्-क्रीडायाः दूरं यः समयः आसीत् सः “तस्य कृते वेषेण आशीर्वादः” इति मायर्स् अवदत् ।

“इदं केवलं कदाचित् साहाय्यं करोति यदा भवान् प्रणाल्याः अथवा सेटअपतः बहिः भवति तदा विहङ्गमदृश्यात् पश्यन् द्रष्टुं शक्नोति यत् भवान् किं प्राप्तुं शक्नोति अथवा भवान् दलाय दातुं किं उत्तमं कर्तुं शक्नोति।

“क्रीडायाः दूरं समयः वेषेण आशीर्वादः आसीत् तथा च तया मम विषये कतिपयानि अधिकानि वस्तूनि अवगन्तुं साहाय्यं कृतम् अपि च मम वर्धनस्य आवश्यकता आसीत्” इति सः अवदत्

परन्तु क्रिकेट्-क्रीडायां पुनः प्रवेशः २१ वर्षीयस्य कृते सुलभः प्रक्रिया नासीत् ।

सः द्वितीयटी-२०-क्रीडायां बकस्य कृते बहिः गतः ततः पूर्वं भारतीय-ओपनर-क्रीडकः अभिषेक-शर्मा एकस्मिन् ओवरे २८ रनस्य कृते तं व्याघ्रितवान् ।

मायर्स् इत्यनेन उक्तं यत् सः तस्य अधो-सम-अवगमनस्य अभावे अपि स्वस्य आत्मविश्वासं स्थापयितुं समर्थः अभवत् ।

“शिक्षणं तेजस्वी, गोलीकाण्डरेखायां च तेजस्वी। अहं बृहत् विश्वासी अस्मि यत् यदि कश्चन परिस्थितिः कठिनपरिस्थितिं प्रस्तुतं करोति तर्हि भवन्तः उत्तिष्ठन्ति वा केवलं तत् मुक्तं करिष्यन्ति” इति सः अवदत्।

“अतः, मम कृते महत् अनुभवः आसीत्, व्यक्तिगतरूपेण, अहं तत् आत्मविश्वास-अधः प्रकारेण न गृहीतवान् तथा च अहं चिन्तितवान् यत् केचन विषयाः सन्ति येषु मया कार्यं कर्तव्यम्। तथैव अहं तादृशानि वस्तूनि गृह्णामि” इति सः अपि अवदत् ।