नॉर्थ् साउण्ड् (एन्टिगुआ), ओपनर क्विण्टन् डी कोक् इत्यनेन अर्धशतकं प्रज्वलितं कृत्वा कप्तान एडेन् मार्क्राम् इत्यनेन सह ११० रनस्य साझेदारी साझा कृता यतः दक्षिण आफ्रिका अत्र स्वस्य उद्घाटनटी-२० विश्वकपसुपर-अष्ट (समूहः २)-क्रीडायां अमेरिका-देशं १८ रनेन पराजितवान् बुधवासरे।

डी कोक् ४० प्रसवेषु ७४ रनस्य स्कोरं कृतवान्, मार्क्रामः ३२ गेन्दस्य ४६ रनस्य स्कोरं कृतवान् यतः प्रोटियास् २० ओवरेषु ४ विकेट् कृत्वा ठोसः १९४ रनस्य स्कोरं कृतवान् । ततः ते यूएसए बल्लेबाजान् १७६/६ यावत् प्रतिबन्धितवन्तः यत्र पेसर कागिसो रबाडा (३/१८) अधिकतमं क्षतिं कृतवान् ।

अमेरिकादेशस्य ओपनर एण्ड्रीस् गौस् इत्यनेन स्वस्य साहसिकेन स्ट्रोक्प्ले इत्यनेन प्रोटियास्-क्लबस्य कृते क्षोभः दत्तः परन्तु ४७ कन्दुकयोः अपराजितः ८० रनस्य स्कोरः व्यर्थः अभवत् । सः हरमीतसिंहेन कुशलतया समर्थितः, यः ३८ रनस्य योगदानं दत्तवान् ।

पूर्वं डी कोक् स्वस्य ठोकने क्रूरः आसीत्, सप्त सीमाः पञ्च अधिकतमं च मारितवान् । हेनरिच् क्लासेन् ३६ रनस्य स्कोरेन अपराजितः एव अभवत्, यदा तु त्रिस्टन् स्टब्स् इत्यनेन २० योगदानं दत्तम् यतः एसए इत्यनेन स्वस्य सुपर एट्-क्रीडायां महतीं प्रभावं कृतवती ।

फील्ड्-करणं चितस्य अमेरिका-क्लबस्य कृते वाम-बाहु-पेसरः सौरभ-नेत्रवल्करः, स्पिनरः हरमीतसिंहः च द्वौ विकेट्-द्वयं गृहीतवन्तौ ।

संक्षिप्त स्कोर : १.

दक्षिण आफ्रिका : २० ओवरेषु ४ विकेट् १९४ (क्विंटन डी कोक् ७४, एडेन् मार्कराम ४६, हेनरिच क्लासेन् ३६ न आउट्, त्रिस्टन् स्टब्स् २० नॉट आउट्; सौरभ नेत्रवल्करः २/२१, हरमीतसिंह २/२४)।

अमेरिका : २० ओवरेषु ६ विकेट् १७६ (स्टीवेन् टेलर २४, एण्ड्रीस् गौस् ८० नॉटआउट्, हरमीतसिंह ३८; कागिसो रबाडा ३/१८)।