नई दिल्ली, 'विश्व तम्बाकू-विहीन-दिवसस्य' पूर्वसंध्यायां दक्षिणपूर्व-एशिया-सैमा-वाजेड्-इत्यनेन निवारकनीति-विनियमानाम् अभावे अपि तम्बाकू-उत्पादानाम् डिजिटल-विपणनस्य नियमितरूपेण संपर्कः भवति इति विषये डब्ल्यूएचओ-क्षेत्रीयनिदेशिका सैमा वाजेड् इत्यनेन चिन्ता व्यक्ता

पीढीगतं तम्बाकूप्रतिबन्धं, यत् "तम्बाकूरहितं पीढीं" जनयति, तत् क्षेत्रस्य कृते महत् सोपानं भविष्यति इति वाजेड् अवदत्।

"दक्षिण-पूर्व-एशियायां तम्बाकू-विरुद्धं युद्धं अस्माकं कृते विशेषतया महत्त्वपूर्णम् अस्ति तम्बाकू-उद्योगस्य युवानां लक्ष्यीकरणं अस्माकं सदस्यराज्येषु प्रचण्डम् अस्ति फलतः, ​​अस्माकं कृते अत्यन्तं चिन्ताजनकं 11 मिलियनं किशोरं विविधतम्बाकू-उत्पादानाम् उपयोगं कुर्वन्ति। प्रायः 411 मिलियन-सहितं युग्मितम् वयस्कतम्बाकू-उपयोक्तारः अस्माकं क्षेत्रे दुर्भाग्येन वैश्विकरूपेण किशोर-वयस्क-उपयोक्तृणां संख्या सर्वाधिकं वर्तते" इति वाजेड्-महोदयेन विज्ञप्तौ उक्तम् ।

तम्बाकू-उद्योगः नूतनानि निकोटिन-तम्बाकू-उत्पादाः यथा इलेक्ट्रॉनिक-सिगरेट्, तापित-तम्बाकू-उत्पादाः च आक्रामकरूपेण प्रवर्तयन् युवानः लोभयति ये क्षेत्रे युवानां मध्ये अधिकाधिकं लोकप्रियाः भवन्ति इति शः अवदत्।

अयं बहुअर्ब-डॉलर-उद्योगः नूतनान् तम्बाकू-उपयोक्तृन् नियुक्तं करोति यत् ते निवेशकान् अधिकाधिकलाभेन पुरस्कृत्य। एतत् प्राप्तुं विपणन-रणनीत्याः माध्यमेन बालकान् किशोरान् च शिकारं करोति, तान् नूतन-उत्पादैः लक्ष्यं करोति इति वेज् अवदत्।

"इदं चिन्ताजनकं यत् बालकाः किशोराः च नियमितरूपेण तम्बाकू-उत्पादानाम् th डिजिटल-विपणनस्य संपर्कं प्राप्नुवन्ति। एतत् निवारयितुं नीतयः नियमाः च स्थापिताः सन्ति चेदपि अस्ति" इति सा अवदत्।

"एषा स्थितिः अधिकाधिकं दुर्गतिम् अनुभवति, यतः युवानः समाजमाध्यमेषु अन्येषु च तत्सदृशेषु मञ्चेषु अधिकं समयं यापयन्ति," इति वाजेड् अवदत्, उद्योगेन व्यक्तिगतं लक्षितं च विज्ञापनम् अत्र वर्चस्वं प्रतीयते इति प्रकाशयन्, यत् हानिकारकं उजागरयति।

अस्मिन् वर्षे विश्वस्य तम्बाकू-निरोध-दिवसस्य विषयः 'तम्बाकू-उद्योगस्य हस्तक्षेपात् बालकानां रक्षणम्' इति ।

तम्बाकू-उद्योगः नूतनानां उत्पादानाम् आरम्भं कर्तुं शीघ्रं गच्छति, नियमानाम् आकर्षणात् पूर्वं विपण्यभागस्य विस्तारार्थं सर्वान् साधनान् उपयुज्यते इति सा अवदत्।

एतत् प्रमाणाधारितपरिपाटनानां विरोधं निरन्तरं करोति, यथा आबकारीकरवृद्धिः, तम्बाकूविज्ञापनस्य व्यापकप्रतिबन्धः, प्रचारः प्रायोजकत्वं च कम्पनयः स्वनागरिकाणां स्वास्थ्यस्य रक्षणाय प्रयतमानानां सर्वकाराणां विरुद्धं कानूनीकार्याणां धमकी अपि ददति इति डब्ल्यूएचओ-क्षेत्रीयनिदेशकः अजोडत्।

वाजेड् इत्यनेन दर्शितं यत् सर्वकारेभ्यः संस्थाभ्यः च प्रतिक्रिया अस्मिन् विषये पश्चात् अस्ति।

"अस्माकं प्रयत्नाः तम्बाकू-उद्योगस्य विपणन-रणनीतिषु तीव्र-परिवर्तनेन जटिलाः सन्ति," इति सा अवदत्, तम्बाकू-नियन्त्रण-विषये WHO-रूपरेखा-सन्धिस्य (WHO FCTC) '1⁄3-सहितस्य प्रासंगिक-प्रावधानानाम् कार्यान्विताः करणीयाः इति बोधयन्ती अक्षरे आत्माने च।

अपि च, 'ऑनलाइन' सेटिंग्स् मध्ये WHO FCTC अनुशंसानाम् monitorin तथा कार्यान्वयनस्य सुविधायै आवश्यकसाधनानाम् समर्थनस्य च तत्काल आवश्यकता वर्तते इति sh added.

"अस्माकं युवानां कृते अस्माकं लक्ष्यं स्पष्टम् अस्ति। वयं तम्बाकू-सेवनं, निकोटिन-व्यसनं, नूतन-तम्बाकू-उत्पादानाम् संपर्कं च निवारयितुं न्यूनीकर्तुं च इच्छामः। एतदर्थं अस्माकं बहु-हितधारक-दृष्टिकोणस्य आवश्यकता वर्तते यत् विधान-नीति-विनियम-प्रशासनिक-उपायानां स्वरूपं निर्मातुं, कार्यान्वितुं च ," इति डब्ल्यूएचओ-संस्थायाः दक्षिणपूर्व एशियानिदेशकः अवदत् ।

"एतस्य दृष्टिकोणस्य विस्तृतजालस्य आवश्यकता वर्तते। अस्माभिः सर्वैः प्रासंगिकैः सर्वकारीयविभागैः, संयुक्तराष्ट्रसङ्घस्य तथा च अन्तरसरकारीसंस्थाभिः, नागरिकसमाजेन सह निजीक्षेत्रेण, शिक्षाशास्त्रेण, छात्रैः, शिक्षकैः, अभिभावकैः च सहितं समुदायेन सह संलग्नता कर्तव्या" इति सा अजोडत्।

एकं पीढीगतं तम्बाकूप्रतिबन्धं, यत् "तम्बाकू-रहितं पीढीं" जनयति, तत् क्षेत्रस्य कृते विशालं कदमम् अग्रे भविष्यति, वाजेड् इत्यनेन बोधितं, "एतत् भवितुं डब्ल्यूएचओ एफसीटीसी इत्येतत् कानूनीरूपेण बाध्यकारीं अन्तर्राष्ट्रीयं साधनं ख अस्माकं सर्वेषां सदस्यराज्यानां रूपेण मान्यतां प्राप्नुयात् .